Occurrences

Kaṭhopaniṣad
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 1, 28.2 abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 3.1 doṣāṇāṃ tu vinirghāto yogamūla iha jīvite /
Buddhacarita
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 22.2 jīvite ko hi viśrambho mṛtyau pratyarthini sthite //
Mahābhārata
MBh, 1, 145, 21.1 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ /
MBh, 1, 145, 21.1 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ /
MBh, 1, 145, 21.2 jīvite vartamānasya dvandvānām āgamo dhruvaḥ //
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 186, 90.2 nirvedo jīvite dīrghe manuṣyatve ca bhārata //
MBh, 3, 264, 49.1 āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite /
MBh, 3, 266, 43.2 viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam //
MBh, 4, 58, 13.2 prādravanta diśaḥ sarvā nirāśāni svajīvite //
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 70, 55.3 nirvedo jīvite kṛṣṇa sarvataścopajāyate //
MBh, 5, 131, 9.2 api vā saṃśayaṃ prāpya jīvite 'pi parākrama //
MBh, 5, 160, 20.2 āśā te jīvite mūḍha rājye vā kena hetunā //
MBh, 5, 160, 21.2 nirāśo jīvite rājye putreṣu ca bhaviṣyasi //
MBh, 6, 15, 51.1 jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya /
MBh, 6, 73, 26.1 na hi me vidyate sūta jīvite 'dya prayojanam /
MBh, 6, 112, 75.2 yaḥ samprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe //
MBh, 7, 77, 31.2 nirāśāḥ samapadyanta putrasya tava jīvite //
MBh, 7, 152, 7.2 tava sainyaṃ mahārāja nirāśaṃ karṇajīvite //
MBh, 7, 164, 108.2 putravyasanasaṃtapto nirāśo jīvite 'bhavat //
MBh, 8, 51, 74.1 apayānakṛtotsāho nirāśaś cāpi jīvite /
MBh, 8, 51, 90.2 nirāśo jīvite tv adya rājye caiva dhanaṃjaya //
MBh, 8, 59, 33.2 nirāśāḥ samapadyanta sarve karṇasya jīvite //
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 9, 30, 28.1 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā /
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 11, 5, 18.2 na cāsya jīvite rājannirvedaḥ samajāyata //
MBh, 11, 8, 14.2 jīvite maraṇānte ca kasmācchocasi bhārata //
MBh, 11, 25, 46.2 babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite //
MBh, 12, 100, 13.1 punarāvartamānānāṃ nirāśānāṃ ca jīvite /
MBh, 12, 105, 43.2 adhruve jīvite mohād arthatṛṣṇām upāśritāḥ //
MBh, 12, 105, 44.1 saṃcaye ca vināśānte maraṇānte ca jīvite /
MBh, 12, 136, 38.2 kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham //
MBh, 12, 148, 11.2 kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ //
MBh, 12, 149, 13.2 nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ //
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 12, 309, 8.2 jīvite śiṣyamāṇe ca kim utthāya na dhāvasi //
MBh, 12, 317, 16.1 sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ /
MBh, 13, 54, 39.1 eṣa me 'nugraho vipra jīvite ca prayojanam /
MBh, 13, 112, 17.1 dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam /
Rāmāyaṇa
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ki, 45, 8.1 tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite /
Rām, Ki, 49, 18.2 ālokaṃ dadṛśur vīrā nirāśā jīvite tadā //
Rām, Yu, 16, 14.1 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā /
Rām, Yu, 35, 25.2 sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat //
Rām, Yu, 56, 12.2 kumbhakarṇavihīnasya jīvite nāsti me ratiḥ //
Rām, Yu, 82, 25.1 hatapravīrā rāmeṇa nirāśā jīvite vayam /
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //
Saundarānanda
SaundĀ, 15, 53.1 muhūrtamapi viśrambhaḥ kāryo na khalu jīvite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 333.1 jīvite 'pi nirāśena yānapātre nimajjati /
BKŚS, 22, 252.1 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite /
Liṅgapurāṇa
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
Matsyapurāṇa
MPur, 133, 12.2 tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ //
MPur, 167, 19.1 tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Bhāratamañjarī
BhāMañj, 13, 1108.1 asminśarīrakusume bhṛṅgavajjīvite sthite /
Garuḍapurāṇa
GarPur, 1, 67, 17.2 saumyādiśubhakāryeṣu lābhādijayajīvite //
Hitopadeśa
Hitop, 2, 36.1 jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ /
Hitop, 2, 152.19 svajīvite'py aviśvāsas teṣāṃ ye rājasevakāḥ //
Kathāsaritsāgara
KSS, 5, 1, 138.2 asthire jīvite hyāsthā kā dhaneṣu manasvinaḥ //
KSS, 5, 3, 145.1 tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 53.1 tataḥ sa munirudvigno nirāśo jīvite nṛpa /