Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā /
ṚV, 1, 127, 2.3 śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ //
ṚV, 3, 3, 8.2 adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe //
ṚV, 3, 12, 3.1 indram agniṃ kavicchadā yajñasya jūtyā vṛṇe /
ṚV, 3, 34, 2.1 makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan /
ṚV, 3, 60, 1.2 yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa //
ṚV, 4, 38, 9.1 uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ /
ṚV, 5, 35, 3.2 vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ //
ṚV, 8, 33, 10.1 satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ /
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 9, 97, 9.1 sa raṃhata urugāyasya jūtiṃ vṛthā krīᄆantam mimate na gāvaḥ /