Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10133
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam / (1.1) Par.?
asya pātaṃ dhiyeṣitā // (1.2) Par.?
indrāgnī jarituḥ sacā yajño jigāti cetanaḥ / (2.1) Par.?
ayā pātam imaṃ sutam // (2.2) Par.?
indram agniṃ kavicchadā yajñasya jūtyā vṛṇe / (3.1) Par.?
tā somasyeha tṛmpatām // (3.2) Par.?
tośā vṛtrahaṇā huve sajitvānāparājitā / (4.1) Par.?
indrāgnī vājasātamā // (4.2) Par.?
pra vām arcanty ukthino nīthāvido jaritāraḥ / (5.1) Par.?
indrāgnī iṣa ā vṛṇe // (5.2) Par.?
indrāgnī navatim puro dāsapatnīr adhūnutam / (6.1) Par.?
sākam ekena karmaṇā // (6.2) Par.?
indrāgnī apasas pary upa pra yanti dhītayaḥ / (7.1) Par.?
ṛtasya pathyā anu // (7.2) Par.?
indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca / (8.1) Par.?
yuvor aptūryaṃ hitam // (8.2) Par.?
indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ / (9.1) Par.?
tad vāṃ ceti pra vīryam // (9.2) Par.?
Duration=0.048580884933472 secs.