Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 161.2 nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate //
TĀ, 1, 229.2 anupāyāvikalpāptau ratnajña iti bhaṇyate //
TĀ, 1, 333.1 iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante /
TĀ, 3, 13.2 tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu //
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 276.2 vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam //
TĀ, 4, 26.1 vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ /
TĀ, 4, 77.2 yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt //
TĀ, 6, 151.1 na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet /
TĀ, 7, 16.1 udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet /
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 8, 261.2 svajñanayogabalataḥ krīḍanto daiśikottamāḥ //
TĀ, 8, 335.2 asadyuktivicārajñāñchuṣkatarkāvalambinaḥ //
TĀ, 8, 376.1 suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 20, 9.1 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /