Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa

Mahābhārata
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 1, 199, 4.1 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ /
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 163, 15.2 yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ //
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 15, 4, 14.1 mādrīputrau ca bhīmasya cittajñāvanvamodatām /
Rāmāyaṇa
Rām, Bā, 4, 4.1 kuśīlavau tu dharmajñau rājaputrau yaśasvinau /
Rām, Bā, 4, 9.1 tau tu gāndharvatattvajñau sthānamūrchanakovidau /
Rām, Bā, 4, 12.2 yathopadeśaṃ tattvajñau jagatus tau samāhitau /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.2 deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ //
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ār, 66, 5.1 tatas tau deśakālajñau khaḍgābhyām eva rāghavau /
Agnipurāṇa
AgniPur, 18, 19.1 pṛthoḥ putrau tu dharmajñau jajñāte 'ntardvipālinau /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 13.1 jñānādhikṣiptasarvajñau rūpavismāritasmarau /
Harivaṃśa
HV, 2, 27.1 pṛthuputrau tu dharmajñau jajñāte 'ntardhipālinau /
Liṅgapurāṇa
LiPur, 1, 5, 14.1 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau /
Matsyapurāṇa
MPur, 171, 5.2 parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
Skandapurāṇa
SkPur, 20, 49.2 bhagavantāv ṛṣī satyau gatijñau sarvadehinām /