Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Narmamālā
Rasaratnasamuccayabodhinī

Mahābhārata
MBh, 1, 145, 8.2 saṃgatyā bhīmasenastu tatrāste pṛthayā saha //
MBh, 1, 157, 16.44 niyudhyamāno vijayet saṃgatyā draviṇaṃ mahat /
MBh, 1, 167, 11.2 atha śuśrāva saṃgatyā vedādhyayananiḥsvanam /
MBh, 1, 175, 19.2 niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu /
MBh, 3, 143, 13.2 kṛṣṇām ādāya saṃgatyā tasthāvāśritya pādapam //
MBh, 5, 6, 13.2 saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava //
MBh, 5, 102, 22.1 saṃgatyā tatra bhagavān viṣṇur āsīccaturbhujaḥ /
MBh, 12, 136, 43.2 mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate //
MBh, 12, 136, 46.2 apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet //
MBh, 12, 171, 10.2 imaṃ paśyata saṃgatyā mama daivam upaplavam //
MBh, 12, 318, 23.1 saṃgatyā jaṭhare nyastaṃ retobindum acetanam /
MBh, 13, 10, 21.1 athāsya munir āgacchat saṃgatyā vai tam āśramam /
MBh, 13, 118, 27.1 sakṛjjātiguṇopetaḥ saṃgatyā gṛham āgataḥ /
Rāmāyaṇa
Rām, Yu, 113, 16.1 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet /
Daśakumāracarita
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Kāmasūtra
KāSū, 1, 4, 19.3 saṃgatyā janam anurañjayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.2 iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam //
Kūrmapurāṇa
KūPur, 2, 11, 26.1 yat padākṣarasaṃgatyā parispandanavarjitam /
Narmamālā
KṣNarm, 2, 133.1 tatsaṃgatyāpyadṛśyanta bhūrjabhaṭṭā bhayaṅkarāḥ /
KṣNarm, 2, 142.1 carmakṛnnartakībhrātā saṃgatyā nartako 'bhavat /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam //