Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
te śūrāstatadhanvānas tūṇavantaḥ samārgaṇāḥ / (1.2) Par.?
baddhagodhāṅgulitrāṇāḥ khaḍgavanto 'mitaujasaḥ // (1.3) Par.?
parigṛhya dvijaśreṣṭhāñśreṣṭhāḥ sarvadhanuṣmatām / (2.1) Par.?
pāñcālīsahitā rājan prayayur gandhamādanam // (2.2) Par.?
sarāṃsi saritaścaiva parvatāṃśca vanāni ca / (3.1) Par.?
vṛkṣāṃśca bahulacchāyān dadṛśur girimūrdhani / (3.2) Par.?
nityapuṣpaphalān deśān devarṣigaṇasevitān // (3.3) Par.?
ātmanyātmānam ādhāya vīrā mūlaphalāśanāḥ / (4.1) Par.?
cerur uccāvacākārān deśān viṣamasaṃkaṭān / (4.2) Par.?
paśyanto mṛgajātāni bahūni vividhāni ca // (4.3) Par.?
ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam / (5.1) Par.?
viviśuste mahātmānaḥ kiṃnarācaritaṃ girim // (5.2) Par.?
praviśatsvatha vīreṣu parvataṃ gandhamādanam / (6.1) Par.?
caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate // (6.2) Par.?
tato reṇuḥ samudbhūtaḥ sapattrabahulo mahān / (7.1) Par.?
pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot // (7.2) Par.?
na sma prajñāyate kiṃcid āvṛte vyomni reṇunā / (8.1) Par.?
na cāpi śekuste kartum anyonyasyābhibhāṣaṇam // (8.2) Par.?
na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ / (9.1) Par.?
ākṛṣyamāṇā vātena sāśmacūrṇena bhārata // (9.2) Par.?
drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam / (10.1) Par.?
anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavan mahān // (10.2) Par.?
dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim / (11.1) Par.?
iti te menire sarve pavanena vimohitāḥ // (11.2) Par.?
te yathānantarān vṛkṣān valmīkān viṣamāṇi ca / (12.1) Par.?
pāṇibhiḥ parimārganto bhītā vāyor nililyire // (12.2) Par.?
tataḥ kārmukam udyamya bhīmaseno mahābalaḥ / (13.1) Par.?
kṛṣṇām ādāya saṃgatyā tasthāvāśritya pādapam // (13.2) Par.?
dharmarājaś ca dhaumyaś ca nililyāte mahāvane / (14.1) Par.?
agnihotrāṇyupādāya sahadevas tu parvate // (14.2) Par.?
nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ / (15.1) Par.?
vṛkṣān āsādya saṃtrastās tatra tatra nililyire // (15.2) Par.?
mandībhūte ca pavane tasmin rajasi śāmyati / (16.1) Par.?
mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha // (16.2) Par.?
tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ / (17.1) Par.?
prapetur aniśaṃ tatra śīghravātasamīritāḥ // (17.2) Par.?
tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ / (18.1) Par.?
prādurāsan sakaluṣāḥ phenavatyo viśāṃ pate // (18.2) Par.?
vahantyo vāri bahulaṃ phenoḍupapariplutam / (19.1) Par.?
parisasrur mahāśabdāḥ prakarṣantyo mahīruhān // (19.2) Par.?
tasminn uparate varṣe vāte ca samatāṃ gate / (20.1) Par.?
gate hyambhasi nimnāni prādurbhūte divākare // (20.2) Par.?
nirjagmus te śanaiḥ sarve samājagmuś ca bhārata / (21.1) Par.?
pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam // (21.2) Par.?
Duration=0.20542287826538 secs.