Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 83.1 hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam /
TĀ, 1, 153.1 sā dehārambhibāhyasthatattvavrātādhiśāyinī /
TĀ, 1, 154.2 sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā //
TĀ, 1, 302.2 praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam //
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 1, 308.1 agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ /
TĀ, 3, 13.1 dehādanyatra yattejastadadhiṣṭhāturātmanaḥ /
TĀ, 3, 36.3 parasthaḥ pratibimbatvāt svadehoddhūlanākaraḥ //
TĀ, 3, 240.2 yeṣāṃ na tanmayībhūtiste dehādinimajjanam //
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 4, 97.1 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
TĀ, 4, 98.1 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
TĀ, 4, 99.1 deha utplutisaṃpātadharmojjigamiṣārasāt /
TĀ, 4, 117.1 sitabhasmani dehasya majjanaṃ snānamucyate /
TĀ, 4, 118.1 tato 'pi dehārambhīṇi tattvāni pariśodhayet /
TĀ, 4, 119.2 evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam //
TĀ, 4, 165.2 kalpito dehabuddhyādivyavacchedena carcitaḥ //
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā yā kācideva sā //
TĀ, 4, 212.2 lokairālokyamāno hi dehabandhavidhau sthitaḥ //
TĀ, 4, 221.2 aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam //
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe yā cāśuddhiḥ prakīrtitā /
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe yā cāśuddhiḥ prakīrtitā /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 5, 7.1 tatra buddhau tathā prāṇe dehe cāpi pramātari /
TĀ, 5, 15.1 prāṇe dehe 'thavā kasmātsaṃkrāmetkena vā katham /
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 5, 101.2 tato 'pi vidyudāpātasadṛśe dehavarjite //
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 5, 103.1 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 5, 114.2 dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ //
TĀ, 5, 158.3 mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā //
TĀ, 6, 2.1 sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
TĀ, 6, 2.2 prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ //
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 6, 17.2 taddehabhaṅge suptāḥ syur ātādṛgvāsanākṣayāt //
TĀ, 6, 44.1 īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā /
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 46.2 dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ //
TĀ, 6, 62.1 kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi /
TĀ, 6, 87.2 yathā deheṣvahorātranyūnādhikyādi no samam //
TĀ, 6, 95.1 candrasūryātmanā dehaṃ pūrayet pravilāpayet /
TĀ, 6, 143.2 tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ //
TĀ, 6, 190.1 dehamapyaśnuvānāstatkāraṇānīti kāmike /
TĀ, 6, 191.1 muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ /
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 7, 66.1 dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate /
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 8, 4.2 nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ //
TĀ, 8, 7.2 tān dehaprāṇadhīcakre pūrvavad gālayetkramāt //
TĀ, 8, 38.2 adhamādhamadeheṣu nijakarmānurūpataḥ //
TĀ, 8, 288.1 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
TĀ, 8, 290.1 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 9, 6.1 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 95.1 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
TĀ, 11, 95.2 dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ //
TĀ, 11, 95.2 dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ //
TĀ, 12, 6.2 deśakālamayaspandasadma dehaṃ vilokayet //
TĀ, 16, 63.1 niveditaḥ punaḥprāptadeho bhūyoniveditaḥ /
TĀ, 16, 85.1 śiṣyadehe ca tatpāśaśithilatvaprasiddhaye /
TĀ, 16, 86.1 sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām /
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 111.1 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
TĀ, 16, 111.2 dvāsaptatirdaśa dve ca dehasthaṃ śiraso 'ntataḥ //
TĀ, 16, 112.2 dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt //
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
TĀ, 16, 129.1 aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite /
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
TĀ, 16, 225.2 dehaśuddhyarthamapyetattulyametena vastutaḥ //
TĀ, 16, 240.1 dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam /
TĀ, 16, 241.1 niyatyā manaso dehamātre vṛttistataḥ param /
TĀ, 16, 242.2 bhogyajñānaṃ nānyadeheṣvanusandhānamarhati //
TĀ, 16, 243.1 yadā tu manasastasya dehavṛtterapi dhruvam /
TĀ, 16, 308.2 bhāvināṃ cādyadehasthadehāntaravibhedinām //
TĀ, 16, 308.2 bhāvināṃ cādyadehasthadehāntaravibhedinām //
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
TĀ, 17, 33.2 śiṣyadehasya tejobhī raśmimātrāviyogataḥ //
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 19, 12.2 pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam //
TĀ, 19, 22.1 śiṣyadehe niyojyaitadanudvignaḥ śataṃ japet /
TĀ, 19, 41.2 prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān //
TĀ, 19, 55.1 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
TĀ, 20, 14.1 udbhavo laghubhāvena dehagrahatirohiteḥ /
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
TĀ, 21, 33.1 taddehasaṃsthito 'pyeṣa jīvo jālabalādimam /
TĀ, 21, 33.2 dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan //
TĀ, 21, 34.2 manuṣyadehamapyeṣa tadaivāśu vimuñcati //
TĀ, 21, 35.2 ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā //
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
TĀ, 21, 37.2 manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ //
TĀ, 21, 40.1 dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
TĀ, 26, 30.2 āśrityottaradigvaktraḥ sthānadehāntaratraye //
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //