Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 30, 30.0 tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tad bradhnasya viṣṭapaṃ tat prajāpater āyatanaṃ tat svārājyam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 31, 4.2 kuṣṭho no viśvatas pātu daivaṃ samaha vṛṣṇyam //
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 10.2 kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 1, 12, 6.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 12.0 daivaṃ punaridaṃ karma //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 17.14 śrotraṃ daivam /
BĀU, 1, 5, 19.1 divaś cainam ādityāc ca daivaṃ mana āviśati /
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
Chāndogyopaniṣad
ChU, 8, 12, 5.2 mano 'sya daivaṃ cakṣuḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
Vasiṣṭhadharmasūtra
VasDhS, 3, 64.1 aṅgulikaniṣṭhikāmūle daivaṃ tīrtham //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 2.2 daivaṃ hāsya karma kṛtam bhavati /
ŚBM, 6, 8, 1, 3.4 daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 3.4 daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 10, 5, 2, 11.4 daivaṃ hy etan mithunam /
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
Ṛgvedakhilāni
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Mahābhārata
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 5, 75, 9.1 daivam apyakṛtaṃ karma pauruṣeṇa vihanyate /
MBh, 5, 77, 5.2 daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana //
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 13, 24, 9.2 daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
Manusmṛti
ManuS, 7, 205.2 tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //
Rāmāyaṇa
Rām, Bā, 22, 2.2 uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam //
Kātyāyanasmṛti
KātySmṛ, 1, 220.1 pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam //
Kūrmapurāṇa
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 13, 18.1 mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
Matsyapurāṇa
MPur, 70, 59.1 daivaṃ vā mānuṣaṃ vā syādanurāgeṇa vā tataḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 53.2, 1.1 tatra daivam aṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
Viṣṇusmṛti
ViSmṛ, 62, 3.1 aṅgulyagre daivam //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 8.1, 4.1 na hi daivaṃ karma vipacyamānaṃ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṃ sambhavati //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 4.1 tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me /
BhāgPur, 4, 2, 29.2 viśantu śivadīkṣāyāṃ yatra daivaṃ surāsavam //