Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 3, 203, 18.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 1.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 31.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.2 agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ /
Ṛgveda
ṚV, 1, 100, 16.1 rohicchyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya /
ṚV, 1, 136, 2.2 dyukṣam mitrasya sādanam aryamṇo varuṇasya ca /
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 2, 2, 1.2 samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam //
ṚV, 3, 40, 5.2 tava dyukṣāsa indavaḥ //
ṚV, 5, 39, 2.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
ṚV, 6, 15, 4.2 vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase //
ṚV, 6, 24, 1.2 arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ //
ṚV, 6, 37, 2.2 indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā //
ṚV, 7, 31, 2.1 śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ /
ṚV, 7, 34, 24.1 anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā /
ṚV, 8, 24, 20.1 agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ /
ṚV, 8, 33, 15.2 asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ //
ṚV, 8, 66, 6.1 sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ /
ṚV, 8, 69, 16.2 adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastigām anehasam //
ṚV, 8, 88, 2.1 dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam /
ṚV, 9, 52, 1.1 pari dyukṣaḥ sanadrayir bharad vājaṃ no andhasā /
ṚV, 9, 71, 4.1 pari dyukṣaṃ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim /
ṚV, 10, 185, 1.1 mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ /