Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 5, 1.14 svāhā dyāvāpṛthivībhyāṃ /
MS, 1, 2, 2, 2.1 āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 11, 4.1 ghṛtena dyāvāpṛthivī āpṛṇa /
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 1, 2, 14, 7.1 ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu //
MS, 1, 2, 16, 4.1 ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe //
MS, 1, 2, 18, 1.6 dyāvāpṛthivī gaccha svāhā /
MS, 1, 3, 5, 3.1 antas te dyāvāpṛthivī dadhāmy antar dadhāmy urv antarikṣam /
MS, 1, 3, 37, 2.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 8, 9, 1.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha /
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 11, 3, 1.1 ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivī viśvaśaṃbhū /
MS, 2, 1, 3, 39.0 taṃ dyāvāpṛthivī nānvamanyetām //
MS, 2, 5, 4, 18.0 dyāvāpṛthivī vā annasyeśāte //
MS, 2, 5, 4, 43.0 dyāvāpṛthivībhyāṃ hi vā eṣa nirbhaktaḥ //
MS, 2, 5, 4, 45.0 dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpayataḥ //
MS, 2, 5, 4, 48.0 yad abhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpya //
MS, 2, 6, 9, 7.0 āvitte dyāvāpṛthivī ṛtāvṛdhau //
MS, 2, 7, 4, 8.2 mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn //
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 8, 3, 1.2 pṛṣṭhena dyāvāpṛthivī āpṛṇāntarikṣaṃ ca vibādhasva //
MS, 2, 8, 6, 44.0 dyāvāpṛthivī vyaitām //
MS, 2, 8, 12, 1.3 kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ /
MS, 2, 8, 12, 2.1 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
MS, 2, 8, 12, 3.7 kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ /
MS, 2, 8, 12, 4.1 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 3, 1.2 yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //
MS, 2, 13, 23, 6.1 ya ime dyāvāpṛthivī tastabhāne adhārayad rodasī rejamāne /
MS, 3, 11, 8, 8.6 dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe //
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
MS, 3, 16, 5, 16.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
MS, 3, 16, 5, 17.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
MS, 4, 4, 3, 22.0 āvitte dyāvāpṛthivī ṛtāvṛdhā iti //
MS, 4, 4, 3, 23.0 dyāvāpṛthivībhyām evainam āvedayati //