Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 39, 5.1 sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute /
MBh, 1, 99, 15.3 sa niyukto mayā vyaktaṃ tvayā ca amitadyute /
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 1, 220, 27.1 jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute /
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 3, 13, 35.2 karmāṇi yāni deva tvaṃ bāla eva mahādyute //
MBh, 3, 42, 37.2 āroḍhavyas tvayā svargaḥ sajjībhava mahādyute //
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 93, 9.2 rājarṣiṇā puṇyakṛtā gayenānupamadyute //
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 163, 6.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute //
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 170, 62.2 sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute //
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 192, 18.2 parābhavaṃ ca daityendrās tvayi kruddhe mahādyute //
MBh, 3, 274, 16.2 tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute //
MBh, 3, 275, 34.1 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute /
MBh, 3, 285, 5.1 kīrtiśca jīvataḥ sādhvī puruṣasya mahādyute /
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 5, 8, 34.1 jaṭāsurāt parikleśaḥ kīcakācca mahādyute /
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 64, 15.2 javena samprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat //
MBh, 5, 80, 7.1 pañca nastāta dīyantāṃ grāmā iti mahādyute /
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 5, 102, 6.1 tasyāsya yatnāccaratastrailokyam amaradyute /
MBh, 5, 102, 14.2 asya dehakarastāta mama putro mahādyute /
MBh, 5, 146, 22.1 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute /
MBh, 5, 172, 3.2 āgatāhaṃ mahābāho tvām uddiśya mahādyute //
MBh, 5, 178, 22.1 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute /
MBh, 5, 179, 9.2 dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute //
MBh, 5, 194, 5.1 kena kālena gāṅgeya kṣapayethā mahādyute /
MBh, 5, 194, 12.1 yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute /
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 6, 41, 94.1 bhajasvāsmān rājaputra bhajamānānmahādyute /
MBh, 7, 69, 10.1 so 'sau pārtho vyatikrānto miṣataste mahādyute /
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 155, 12.1 śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute /
MBh, 8, 23, 14.1 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute /
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 25, 14.1 daivenopahate rājā karmakāle mahādyute /
MBh, 12, 40, 19.2 diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute //
MBh, 12, 53, 13.1 bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute /
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
MBh, 12, 54, 18.1 yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute /
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 124, 45.1 tasya cintayatastāta chāyābhūtaṃ mahādyute /
MBh, 12, 151, 32.1 akṣauhiṇyo daśaikā ca sapta caiva mahādyute /
MBh, 12, 310, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute /
MBh, 12, 319, 8.2 tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute //
MBh, 13, 10, 40.2 varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute //
MBh, 13, 26, 3.2 imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute /
MBh, 13, 50, 2.2 hanta te kathayiṣyāmi purāvṛttaṃ mahādyute /
MBh, 13, 50, 11.2 taṃ deśaṃ samupājagmur jālahastā mahādyute //
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 67, 13.1 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute /
MBh, 13, 73, 7.1 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute /
MBh, 13, 73, 10.2 eṣā me dakṣiṇā proktā samāsena mahādyute //
MBh, 13, 74, 2.1 vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute /
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 101, 65.1 nārado 'pi mayi prāha guṇān etānmahādyute /
MBh, 13, 116, 31.1 yasmād grasati caivāyur hiṃsakānāṃ mahādyute /
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 14, 54, 10.1 paryāpta eṣa evādya varastvatto mahādyute /
MBh, 14, 54, 29.1 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute /
MBh, 14, 59, 7.2 karmāṇi pṛthivīśānāṃ yathāvad amaradyute //
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
MBh, 15, 27, 2.2 sarvasya ca janasyāsya mama caiva mahādyute //
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
Rāmāyaṇa
Rām, Ār, 70, 18.1 iha te bhāvitātmāno guravo me mahādyute /
Rām, Yu, 80, 2.2 vibhīṣaṇasahāyena miṣatāṃ no mahādyute //
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Harivaṃśa
HV, 5, 51.2 annabhūtā bhaviṣyāmi yaccha kopaṃ mahādyute //
HV, 7, 55.2 visargaṃ bharataśreṣṭha sāṃpratasya mahādyute //
HV, 11, 14.2 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute //
HV, 11, 29.1 yadi tv anugrahaṃ bhūyas tvatto 'rhāmi mahādyute /
HV, 15, 8.1 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute /
Kūrmapurāṇa
KūPur, 2, 31, 90.1 gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute /
Liṅgapurāṇa
LiPur, 1, 16, 10.2 bhavodbhava bhaveśāna māṃ bhajasva mahādyute //
LiPur, 1, 16, 14.1 manonmanāya devāya namastubhyaṃ mahādyute /
LiPur, 1, 17, 18.1 svāgataṃsvāgataṃ vatsa pitāmaha mahādyute /
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
Matsyapurāṇa
MPur, 154, 285.2 śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute //
Viṣṇupurāṇa
ViPur, 1, 9, 84.2 nistejaso 'surāḥ sarve babhūvur amitadyute //
ViPur, 1, 11, 39.1 yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute /
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
Bhāratamañjarī
BhāMañj, 6, 320.2 amandaciddhanānanda saṃvitsamarasadyute //
Skandapurāṇa
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 10, 31.2 apaḥ sprakṣyanti sarvatra mahādeva mahādyute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /