Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām / (1.2) Par.?
kailāsaśikhare ramye dadarśa śubhakānane // (1.3) Par.?
kuberabhavanābhyāśe jātāṃ parvatanirjhare / (2.1) Par.?
suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām // (2.2) Par.?
haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām / (3.1) Par.?
pavitrabhūtāṃ lokasya śubhām adbhutadarśanām // (3.2) Par.?
tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham / (4.1) Par.?
dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ // (4.2) Par.?
tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām / (5.1) Par.?
jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ // (5.2) Par.?
vaiḍūryavaranālaiś ca bahucitrair manoharaiḥ / (6.1) Par.?
haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ // (6.2) Par.?
ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ / (7.1) Par.?
gandharvair apsarobhiś ca devaiś ca paramārcitām // (7.2) Par.?
sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā / (8.1) Par.?
rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca // (8.2) Par.?
tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ / (9.1) Par.?
babhūva paramaprīto divyaṃ samprekṣya tat saraḥ // (9.2) Par.?
tacca krodhavaśā nāma rākṣasā rājaśāsanāt / (10.1) Par.?
rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ // (10.2) Par.?
te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam / (11.1) Par.?
rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam // (11.2) Par.?
sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam / (12.1) Par.?
puṣkarepsum upāyāntam anyonyam abhicukruśuḥ // (12.2) Par.?
ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ / (13.1) Par.?
yaccikīrṣur iha prāptastat saṃpraṣṭum ihārhatha // (13.2) Par.?
tataḥ sarve mahābāhuṃ samāsādya vṛkodaram / (14.1) Par.?
tejoyuktam apṛcchanta kas tvam ākhyātum arhasi // (14.2) Par.?
muniveṣadharaścāsi cīravāsāśca lakṣyase / (15.1) Par.?
yadartham asi samprāptastad ācakṣva mahādyute // (15.2) Par.?
Duration=0.057581186294556 secs.