Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 19, 19.2 na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ //
Rām, Bā, 19, 23.1 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam /
Rām, Ay, 1, 24.2 apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ /
Rām, Ay, 2, 24.1 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā /
Rām, Ay, 2, 25.1 saṃgrāmāt punar āgamya kuñjareṇa rathena vā /
Rām, Ay, 9, 11.2 dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ //
Rām, Ay, 9, 12.1 tasmin mahati saṃgrāme rājā daśarathas tadā /
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 58, 35.1 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ /
Rām, Ay, 99, 4.1 devāsure ca saṃgrāme jananyai tava pārthivaḥ /
Rām, Ār, 30, 18.2 abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte //
Rām, Ār, 49, 35.1 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ /
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ki, 9, 18.2 nirastasya ca saṃgrāme krośato niḥsvano guroḥ //
Rām, Ki, 23, 27.1 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā /
Rām, Ki, 35, 16.1 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ /
Rām, Su, 21, 11.1 vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ /
Rām, Su, 46, 12.1 nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama /
Rām, Su, 46, 14.2 yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata //
Rām, Yu, 4, 49.2 devānām iva sainyāni saṃgrāme tārakāmaye //
Rām, Yu, 17, 24.1 adīno roṣaṇaścaṇḍaḥ saṃgrāmam abhikāṅkṣati /
Rām, Yu, 17, 32.2 ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām //
Rām, Yu, 18, 5.2 ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya //
Rām, Yu, 22, 36.2 yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam //
Rām, Yu, 32, 27.1 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata /
Rām, Yu, 34, 11.1 vartamāne tathā ghore saṃgrāme lomaharṣaṇe /
Rām, Yu, 40, 53.1 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ /
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 45, 22.2 saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasāstadā //
Rām, Yu, 45, 37.1 sārather bahuśaścāsya saṃgrāmam avagāhataḥ /
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 47, 61.1 saṃgrāme taṃ tathā dṛṣṭvā rāvaṇaṃ talatāḍitam /
Rām, Yu, 48, 14.2 rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe //
Rām, Yu, 55, 1.2 naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ //
Rām, Yu, 57, 65.1 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ /
Rām, Yu, 70, 1.2 śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha //
Rām, Yu, 70, 5.2 vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam //
Rām, Yu, 71, 14.2 durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ //
Rām, Yu, 72, 16.2 karotyasaṃjñān saṃgrāme devān savaruṇān api //
Rām, Yu, 74, 4.2 upahṛtya tataḥ paścāt saṃgrāmam abhivartate //
Rām, Yu, 77, 1.2 śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani //
Rām, Yu, 78, 18.2 saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ //
Rām, Yu, 81, 7.1 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati /
Rām, Yu, 95, 4.2 tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam //
Rām, Yu, 99, 37.2 tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ //
Rām, Yu, 110, 5.2 hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ //
Rām, Utt, 6, 19.2 sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ //
Rām, Utt, 25, 11.1 etayā kila saṃgrāme māyayā rākṣaseśvara /
Rām, Utt, 28, 7.2 rathenādbhutakalpena saṃgrāmam abhivartata //
Rām, Utt, 28, 34.2 prayuddhastaiśca saṃgrāme kṛttaḥ śastrair nirantaram //
Rām, Utt, 29, 27.1 sa tu māyābalād rakṣaḥ saṃgrāme nābhyadṛśyata /
Rām, Utt, 30, 11.2 saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ //
Rām, Utt, 30, 12.2 yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam //
Rām, Utt, 36, 21.2 teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati //