Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Amarakośa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Rasaratnākara
Rājanighaṇṭu

Aitareyabrāhmaṇa
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
Atharvaprāyaścittāni
AVPr, 1, 5, 14.2 tato mā draviṇam āṣṭa //
AVPr, 1, 5, 15.6 tato mā draviṇam āṣṭa //
Atharvaveda (Śaunaka)
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 10, 1, 10.2 apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.2 punarbrāhmaṇamaitu mā punardraviṇamaitu mā /
Kāṭhakasaṃhitā
KS, 15, 7, 30.0 brahma draviṇam //
KS, 15, 7, 36.0 kṣatraṃ draviṇam //
KS, 15, 7, 42.0 viḍ draviṇam //
KS, 15, 7, 48.0 puṣṭaṃ draviṇam //
KS, 15, 7, 54.0 varco draviṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 10, 6.0 brahma draviṇam //
MS, 2, 6, 10, 12.0 kṣatraṃ draviṇam //
MS, 2, 6, 10, 18.0 viḍ draviṇam //
MS, 2, 6, 10, 24.0 puṣṭaṃ draviṇam //
MS, 2, 6, 10, 30.0 phalaṃ draviṇam //
MS, 2, 7, 20, 4.0 brahma draviṇam //
MS, 2, 7, 20, 19.0 kṣatraṃ draviṇam //
MS, 2, 7, 20, 34.0 viḍ draviṇam //
MS, 2, 7, 20, 49.0 puṣṭaṃ draviṇam //
MS, 2, 7, 20, 64.0 phalaṃ draviṇam //
MS, 2, 8, 7, 3.2 varco draviṇam /
MS, 2, 8, 7, 3.4 ojo draviṇam /
MS, 2, 11, 3, 16.0 bhagaś ca me draviṇaṃ ca me //
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 3, 2, 10, 44.0 varco draviṇam iti dakṣiṇataḥ sādayati //
MS, 3, 2, 10, 46.0 ojo draviṇam ity uttarataḥ //
Mānavagṛhyasūtra
MānGS, 1, 3, 1.3 punar draviṇam aitu māṃ punar brāhmaṇam aitu mām /
Taittirīyopaniṣad
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
VSM, 10, 13.1 udīcīm ārohānuṣṭup tvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śarad ṛtuḥ phalaṃ draviṇam //
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 15, 3.1 ṣoḍaśī stoma ojo draviṇam /
VSM, 15, 3.2 catuścatvāriṃśa stomo varco draviṇam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 5, 4, 1, 5.2 jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ draviṇam //
ŚBM, 5, 4, 1, 6.2 anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ draviṇam //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
Ṛgveda
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 10, 35, 13.2 viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme //
Ṛgvidhāna
ṚgVidh, 1, 1, 6.1 āyuḥ svargo draviṇam sūnavaś ca caturvidhaṃ proktam āśāsyam agre /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 13.1 tad abhimṛśed devān divaṃ yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.2 antarikṣaṃ manuṣyān yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.3 pṛthivīṃ pitṝn yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.4 yatra kva ca yajño 'gāt tato mā draviṇam aṣṭu /
Mahābhārata
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 5, 20, 4.2 tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ //
MBh, 8, 2, 14.2 bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge //
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 13, 10, 55.2 gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama //
MBh, 14, 3, 20.1 vidyate draviṇaṃ pārtha girau himavati sthitam /
MBh, 14, 3, 21.2 kathaṃ yajñe maruttasya draviṇaṃ tat samācitam /
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 15, 9, 13.2 hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā //
Manusmṛti
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
Amarakośa
AKośa, 2, 568.2 draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca //
Bhallaṭaśataka
BhallŚ, 1, 6.1 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ /
Bodhicaryāvatāra
BoCA, 8, 42.1 prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 24.1 yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī /
BKŚS, 4, 25.1 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 22, 72.1 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ /
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
BKŚS, 24, 14.2 draviṇaṃ kṛpaṇeneva pracchannam upabhujyate //
Kātyāyanasmṛti
KātySmṛ, 1, 867.2 apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ //
Kūrmapurāṇa
KūPur, 2, 29, 31.1 yadetad draviṇaṃ nāma prāṇā hyete bahiścarāḥ /
Liṅgapurāṇa
LiPur, 1, 90, 13.1 yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ /
Matsyapurāṇa
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
Abhidhānacintāmaṇi
AbhCint, 2, 106.1 dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam /
Bhāratamañjarī
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
Rasaratnākara
RRĀ, R.kh., 1, 10.1 āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
Rājanighaṇṭu
RājNigh, 13, 143.2 śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca //