Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bricks

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11954
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trivṛdvatīṃ purastāt sādayati // (1) Par.?
trivṛd vai yajñamukham // (2) Par.?
mukhato vā etad yajñamukhaṃ dadhāti // (3) Par.?
saptadaśavatīṃ dakṣiṇataḥ // (4) Par.?
annaṃ vai saptadaśaḥ // (5) Par.?
annaṃ vā etad dakṣiṇato dadhāti // (6) Par.?
tasmād dakṣiṇena hastenānnam adyate // (7) Par.?
tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ // (8) Par.?
tasmād dakṣiṇam ardhaṃ vayāṃsy anuparyāvartante // (9) Par.?
pañcadaśavatīm uttarataḥ // (10) Par.?
ojo vai pañcadaśaḥ // (11) Par.?
ojo vā etad uttarato dadhāti // (12) Par.?
ekaviṃśavatīṃ paścāt pratiṣṭhityai // (13) Par.?
trivṛdvatīṃ purastāt sādayati // (14) Par.?
trivṛd vai yajñamukham // (15) Par.?
mukhato vā etad yajñamukhaṃ dadhāti // (16) Par.?
pañcadaśavatīṃ dakṣiṇataḥ sādayati // (17) Par.?
saptadaśavatīm uttarataḥ // (18) Par.?
pakṣayoḥ savīryatvāya // (19) Par.?
atho sāyatanatvāya // (20) Par.?
tasmād ubhābhyāṃ hastābhyām annam adyate // (21) Par.?
atho vajro vai pañcadaśaḥ // (22) Par.?
vajreṇa vā etad yajamāno bhrātṛvyam ubhayato nirbhajati // (23) Par.?
ekaviṃśavatīṃ paścāt pratiṣṭhityai // (24) Par.?
pratiṣṭhā hy ekaviṃśaḥ // (25) Par.?
arkasya vā eṣa vidhām anuvidhīyate // (26) Par.?
annam akraḥ // (27) Par.?
annādo bhavati yasyaitā upadhīyante // (28) Par.?
agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti // (29) Par.?
spṛto vai nāmaitā iṣṭakāḥ // (30) Par.?
etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot // (31) Par.?
yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata // (32) Par.?
prajā adhīyanteti // (33) Par.?
sṛṣṭayo vai nāmaitā iṣṭakāḥ // (34) Par.?
etābhir vai prajāpatir yadyad akāmayata tattad asṛjata // (35) Par.?
yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate // (36) Par.?
agne jātān praṇudā naḥ sapatnān iti // (37) Par.?
purastāt sādayati // (38) Par.?
ya eva jātāḥ sapatnās tān etayā praṇudate // (39) Par.?
praty ajātān jātavedo nudasveti paścāt // (40) Par.?
ya eva jātāḥ sapatnās tān etayā pratinudate // (41) Par.?
tad bhrātṛvyasya vā eṣa vinodaḥ // (42) Par.?
catuścatvāriṃśī stomaḥ // (43) Par.?
varco draviṇam iti dakṣiṇataḥ sādayati // (44) Par.?
ṣoḍaśī stomaḥ // (45) Par.?
ojo draviṇam ity uttarataḥ // (46) Par.?
catuścatvāriṃśadakṣarā vai triṣṭup // (47) Par.?
vajras triṣṭup // (48) Par.?
vajraḥ ṣoḍaśī // (49) Par.?
savyāpagrahaṇo vai vajro dakṣiṇāpraharaṇaḥ // (50) Par.?
savyāpagrahaṇaṃ vā etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati // (51) Par.?
purīṣavatīṃ madhyataḥ sādayati // (52) Par.?
purīṣam iva hīdaṃ madhyataḥ paśoḥ // (53) Par.?
purīṣaṃ madhyam ātmanaḥ // (54) Par.?
sātmānam evāgniṃ cinute // (55) Par.?
athaitā virājaḥ // (56) Par.?
vāg vai virāṭ // (57) Par.?
paśavo vā etā iṣṭakāḥ // (58) Par.?
paśuṣu vā etad uttamāṃ vācaṃ dadhāti // (59) Par.?
tasmāt paśumān uttamāṃ vācaṃ vadati // (60) Par.?
Duration=0.22792792320251 secs.