Occurrences

Ayurvedarasāyana

Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 1.0 tatra dravyasya prādhānyam āha dravyameveti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 1.0 tatra dravyasya prādhānyam āha dravyameveti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 2.0 rasādibhyo dravyameva pradhānam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 3.0 hi yasmāt te rasādayaḥ tadāśrayāḥ dravyādhiṣṭhānāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 5.0 prādhānyakathanaṃ dravyajñāne tātparyārtham //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 11.1 prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 11.1 prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam /
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyabhedān āha pañcabhūtātmakamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyotpattim āha tat tv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 11.0 sāmānyaṃ prayojakamiti cen na doṣaghnadravyabhedābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 13.0 sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 6.0 dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 9.0 pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 1.0 atha dravyabhedān lakṣayati //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 2.0 tatra pārthivaṃ lakṣayati tatra dravyamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 2.0 dravādiguṇotkaṭaṃ snehanādikaraṃ ca dravyam āpyam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 2.0 sūkṣmādiguṇotkaṭaṃ sauṣiryādikaraṃ ca dravyaṃ nābhasam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 1.0 dravyamātrasyauṣadhatvam āha jagatīti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 1.0 auṣadhadvaividhyaṃ pañcavidhe dravye vibhajati dravyam ūrdhvagamam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 1.0 auṣadhadvaividhyaṃ pañcavidhe dravye vibhajati dravyam ūrdhvagamam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 prakaraṇārtham upasaṃharati iti dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 2.0 yena kriyate tad vīryam dravyakartṛke karmaṇi karaṇabhūtam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 10.0 dravyasyātmaprabhāvaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.1 tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.2 ekarūpā dvirūpā vā dravyaṃ samadhiśerate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.2 sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 11.2 vīryaṃ vipākaṃ dravyāṇāṃ karmaṇaḥ pariniṣṭhayā //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 4.0 tatra yo dravyadharmo hetuḥ sa prabhāva ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.2 ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.1 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 2.0 dravyādīnāṃ prabhāvāntānām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 10.0 tadarthaṃ dravadravyānna svarūpavijñānīyādyārambhaḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 1.0 yavagodhū mayormatsyapayasoḥ siṃhaśūkarayośca svādutvagurutvābhyāṃ tulyatve 'pi yavamatsyasiṃhānāṃ vicitrapratyayārabdhatvāt vātalaprabhāvatvoṣṇavīryatvakaṭuvipākitvāni svādutvagurutvaviparī śodhanādidravyagaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 12.0 vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 24.0 madhukapadmakamañjiṣṭhāsārivāmustāpunnāganāgakeśarailavālukasuvarṇatva ktamālapattrapṛthvīkāhareṇulākṣāśatapuṣpāśallakīśarkarādamanakamarubakanyagrodhodumbarāśvatthaplakṣarodhratvakpadmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 26.0 śirovirekadravyāṇi gandhadravyāṇi ca tīkṣṇāni manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 26.0 śirovirekadravyāṇi gandhadravyāṇi ca tīkṣṇāni manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 1.0 tatra snehanaṃ dravyam āha guruśīteti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 5.0 sa cānyaiḥ saṃyogadravyair abhibhūtatvād alpavīryaḥ //