Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Ānandakanda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 5, 74.1 śasyante dantapavane ye cāpyevaṃvidhā drumāḥ /
Mahābhārata
MBh, 1, 16, 21.2 nyapatan patagopetāḥ parvatāgrān mahādrumāḥ //
MBh, 1, 64, 8.1 mārutāgalitāstatra drumāḥ kusumaśālinaḥ /
MBh, 1, 102, 2.2 yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ //
MBh, 1, 138, 27.2 jīvantyanyonyam āśritya drumāḥ kānanajā iva //
MBh, 2, 3, 31.1 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ /
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 19, 3.1 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ /
MBh, 3, 155, 69.1 ete cānye ca bahavas tatra kānanajā drumāḥ /
MBh, 3, 157, 15.1 prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ /
MBh, 3, 157, 37.2 acintyā vividhās tatra drumāḥ paramaśobhanāḥ //
MBh, 3, 221, 16.2 nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ //
MBh, 6, 3, 1.3 anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ //
MBh, 6, 58, 40.2 adṛśyantācalāgreṣu drumā bhagnaśikhā iva //
MBh, 6, 70, 24.3 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ //
MBh, 7, 2, 12.2 na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ giripravoḍhāram ivānilaṃ drumāḥ //
MBh, 7, 15, 4.2 nipetur urvyāṃ sahasā vātanunnā iva drumāḥ //
MBh, 7, 19, 58.2 dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ //
MBh, 7, 21, 12.2 yathā tu bhagnā droṇena vāteneva mahādrumāḥ //
MBh, 7, 99, 8.2 mahāmārutavegena rugṇā iva mahādrumāḥ //
MBh, 7, 110, 36.2 citrapuṣpadharā bhagnā vāteneva mahādrumāḥ //
MBh, 7, 111, 19.3 te hatā nyapatan bhūmau vātanunnā iva drumāḥ //
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 7, 142, 43.2 sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ //
MBh, 7, 164, 81.2 medinyām anvakīryanta vātanunnā iva drumāḥ //
MBh, 7, 172, 23.2 pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ //
MBh, 8, 12, 39.2 chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ //
MBh, 8, 40, 102.2 viṣvagvātābhisaṃbhagnā bahuśākhā iva drumāḥ //
MBh, 12, 10, 24.2 parvatāśca drumāścaiva kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 128, 41.1 drumāḥ kecana sāmantā dhruvaṃ chindanti tān api /
MBh, 12, 160, 40.1 petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ /
MBh, 12, 260, 24.1 paśavaśca manuṣyāśca drumāścauṣadhibhiḥ saha /
MBh, 12, 274, 11.2 sarvartukusumopetāḥ puṣpavanto mahādrumāḥ //
MBh, 12, 320, 5.1 drumāḥ śākhāśca mumucuḥ śikharāṇi ca parvatāḥ /
MBh, 14, 27, 7.1 tasmin vane sapta mahādrumāśca phalāni saptātithayaśca sapta /
Rāmāyaṇa
Rām, Ay, 25, 13.1 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini /
Rām, Ay, 27, 11.1 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ /
Rām, Ay, 48, 7.2 bharadvājāśrame caite dṛśyante vividhā drumāḥ //
Rām, Ay, 85, 64.2 tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ //
Rām, Ār, 10, 46.2 saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ //
Rām, Ār, 19, 22.1 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ /
Rām, Ār, 22, 13.2 tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ //
Rām, Ār, 28, 7.2 aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ //
Rām, Ār, 44, 6.1 tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ /
Rām, Ār, 69, 2.1 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ /
Rām, Ki, 1, 3.2 yatra rājanti śailābhā drumāḥ saśikharā iva //
Rām, Ki, 1, 8.1 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ /
Rām, Ki, 11, 6.1 bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ /
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 42, 48.1 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ /
Rām, Su, 1, 48.1 vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ /
Rām, Su, 12, 15.1 nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ /
Rām, Su, 12, 17.1 vihaṃgasaṃghair hīnāste skandhamātrāśrayā drumāḥ /
Rām, Yu, 4, 48.2 pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ //
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 18, 32.1 bhramarācaritā yatra sarvakāmaphaladrumāḥ /
Rām, Yu, 40, 34.1 mahatā pakṣavātena sarve dvīpamahādrumāḥ /
Rām, Yu, 44, 30.2 vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ //
Rām, Yu, 54, 11.2 nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 63, 33.2 ācitāste drumā rejur yathā ghorāḥ śataghnayaḥ //
Rām, Utt, 5, 12.2 ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ //
Bhallaṭaśataka
BhallŚ, 1, 29.2 yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ //
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
Bodhicaryāvatāra
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
Divyāvadāna
Divyāv, 10, 44.1 te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 41.2 abhijñāś chedapātānāṃ kriyante nandanadrumāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 117.1 vikasanti kadambāni sphuṭanti kuṭajadrumāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 82.2 anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ //
Liṅgapurāṇa
LiPur, 1, 71, 38.1 sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā /
LiPur, 2, 28, 24.2 tulāstaṃbhadrumāścātra bilvādīni viśeṣataḥ //
Matsyapurāṇa
MPur, 93, 56.1 devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ /
MPur, 135, 64.3 gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ //
MPur, 136, 32.2 drumā iva ca daityendrāstrāsayanto balaṃ mahat //
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
MPur, 161, 48.1 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ /
MPur, 161, 58.1 tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ /
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 59.2 añjanāśokavarṇāśca bahavaścitrakā drumāḥ //
MPur, 161, 65.2 madhūkāḥ saptaparṇāśca bahavaḥ kṣīrakā drumāḥ //
MPur, 161, 66.2 ete cānye ca bahavastatra kānanajā drumāḥ //
MPur, 161, 68.1 puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ /
MPur, 163, 44.1 akāle ca drumāḥ sarve puṣpanti ca phalanti ca /
Viṣṇupurāṇa
ViPur, 2, 7, 33.1 prabhavanti tatastebhyaḥ sambhavantyapare drumāḥ /
ViPur, 6, 7, 57.2 manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.1 tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 13.2 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ //
BhāgPur, 3, 10, 19.1 vanaspatyoṣadhilatātvaksārā vīrudho drumāḥ /
BhāgPur, 3, 17, 13.2 vyarudan devaliṅgāni drumāḥ petur vinānilam //
BhāgPur, 4, 22, 11.1 vyālālayadrumā vai teṣvariktākhilasampadaḥ /
Bhāratamañjarī
BhāMañj, 1, 1353.1 vikośakiṃśukāśokatulāṃ sarve yayurdrumāḥ /
BhāMañj, 5, 412.1 nirbandhāddurgrahāndhānāṃ duḥkhātaṅkaviṣadrumāḥ /
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 6, 249.2 mahāvātasamākrāntā drumā iva cakampire //
BhāMañj, 7, 686.2 sphūrjatkiñjalkapaṭalā vātalolā iva drumāḥ //
BhāMañj, 13, 438.2 truṭyanti trāsādevānye drumā mūrkhā ivoddhatāḥ //
Garuḍapurāṇa
GarPur, 1, 110, 22.2 svayameva patiṣyanti kūlajātā iva drumāḥ //
Hitopadeśa
Hitop, 2, 139.3 phalanty amṛtaseke'pi na pathyāni viṣadrumāḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 24.1 kujaḥ kṣitiruho 'ṅghripaḥ śikharipādapau viṣṭaraḥ kuṭhas tarur anokahaḥ kuruhabhūruhadrudrumāḥ /
Ānandakanda
ĀK, 1, 19, 27.2 jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 60.1 daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ /