Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tāraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ / (1.1) Par.?
turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ // (1.2) Par.?
teṣām āvirabhūd brahmā parimlānamukhaśriyām / (2.1) Par.?
sarasāṃ suptapadmānāṃ prātar dīdhitimān iva // (2.2) Par.?
atha sarvasya dhātāraṃ te sarve sarvatomukham / (3.1) Par.?
vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire // (3.2) Par.?
namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane / (4.1) Par.?
guṇatrayavibhāgāya paścād bhedam upeyuṣe // (4.2) Par.?
yad amogham apām antar uptaṃ bījam aja tvayā / (5.1) Par.?
ataś carācaraṃ viśvaṃ prabhavas tasya gīyase // (5.2) Par.?
tisṛbhis tvam avasthābhir mahimānam udīrayan / (6.1) Par.?
pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ // (6.2) Par.?
strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā / (7.1) Par.?
prasūtibhājaḥ sargasya tāv eva pitarau smṛtau // (7.2) Par.?
svakālaparimāṇena vyastarātriṃdivasya te / (8.1) Par.?
yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau // (8.2) Par.?
jagadyonir ayonis tvaṃ jagadanto nirantakaḥ / (9.1) Par.?
jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ // (9.2) Par.?
ātmānam ātmanā vetsi sṛjasy ātmānam ātmanā / (10.1) Par.?
ātmanā kṛtinā ca tvam ātmany eva pralīyase // (10.2) Par.?
dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ / (11.1) Par.?
vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu // (11.2) Par.?
udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam / (12.1) Par.?
karma yajñaḥ phalaṃ svargas tāsāṃ tvaṃ prabhavo girām // (12.2) Par.?
tvām āmananti prakṛtiṃ puruṣārthapravartinīm / (13.1) Par.?
taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ // (13.2) Par.?
tvaṃ pitṝṇām api pitā devānām api devatā / (14.1) Par.?
parato 'pi paraś cāsi vidhātā vedhasām api // (14.2) Par.?
tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ / (15.1) Par.?
vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param // (15.2) Par.?
iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ / (16.1) Par.?
prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ // (16.2) Par.?
purāṇasya kaves tasya caturmukhasamīritā / (17.1) Par.?
pravṛttir āsīc chabdānāṃ caritārthā catuṣṭayī // (17.2) Par.?
svāgataṃ svān adhīkārān prabhāvair avalambya vaḥ / (18.1) Par.?
yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ // (18.2) Par.?
kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā / (19.1) Par.?
himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ // (19.2) Par.?
praśamād arciṣām etad anudgīrṇasurāyudham / (20.1) Par.?
vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate // (20.2) Par.?
kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ / (21.1) Par.?
mantreṇa hatavīryasya phaṇino dainyam āśritaḥ // (21.2) Par.?
kuberasya manaḥśalyaṃ śaṃsatīva parābhavam / (22.1) Par.?
apaviddhagado bāhur bhagnaśākha iva drumaḥ // (22.2) Par.?
yamo 'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā / (23.1) Par.?
kurute 'sminn amoghe 'pi nirvāṇālātalāghavam // (23.2) Par.?
amī ca katham ādityāḥ pratāpakṣatiśītalāḥ / (24.1) Par.?
citranyastā iva gatāḥ prakāmālokanīyatām // (24.2) Par.?
paryākulatvān marutāṃ vegabhaṅgo 'numīyate / (25.1) Par.?
ambhasām oghasaṃrodhaḥ pratīpagamanād iva // (25.2) Par.?
āvarjitajaṭāmaulivilambiśaśikoṭayaḥ / (26.1) Par.?
rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ // (26.2) Par.?
labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ / (27.1) Par.?
apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ // (27.2) Par.?
tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ / (28.1) Par.?
mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā // (28.2) Par.?
tato mandāniloddhūtakamalākaraśobhinā / (29.1) Par.?
guruṃ netrasahasreṇa codayāmāsa vāsavaḥ // (29.2) Par.?
sa dvinetro hareś cakṣuḥ sahasranayanādhikam / (30.1) Par.?
vācaspatir uvācedaṃ prāñjalir jalajāsanam // (30.2) Par.?
evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam / (31.1) Par.?
pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho // (31.2) Par.?
bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ / (32.1) Par.?
upaplavāya lokānāṃ dhūmaketur ivotthitaḥ // (32.2) Par.?
pure tāvantam evāsya tanoti ravir ātapam / (33.1) Par.?
dīrghikākamalonmeṣo yāvanmātreṇa sādhyate // (33.2) Par.?
sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate / (34.1) Par.?
nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām // (34.2) Par.?
vyāvṛttagatir udyāne kusumasteyasādhvasāt / (35.1) Par.?
na vāti vāyus tatpārśve tālavṛntānilādhikam // (35.2) Par.?
paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ / (36.1) Par.?
udyānapālasāmānyam ṛtavas tam upāsate // (36.2) Par.?
tasyopāyanayogyāni ratnāni saritāṃ patiḥ / (37.1) Par.?
katham apy ambhasām antar ā niṣpatteḥ pratīkṣate // (37.2) Par.?
jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi / (38.1) Par.?
sthirapradīpatām etya bhujaṃgāḥ paryupāsate // (38.2) Par.?
tatkṛtānugrahāpekṣī taṃ muhur dūtahāritaiḥ / (39.1) Par.?
anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ // (39.2) Par.?
ittham ārādhyamāno 'pi kliśnāti bhuvanatrayam / (40.1) Par.?
śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // (40.2) Par.?
tenāmaravadhūhastaiḥ sadayālūnapallavāḥ / (41.1) Par.?
abhijñāś chedapātānāṃ kriyante nandanadrumāḥ // (41.2) Par.?
vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ / (42.1) Par.?
cāmaraiḥ surabandīnāṃ bāṣpaśīkaravarṣibhiḥ // (42.2) Par.?
utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ / (43.1) Par.?
ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu // (43.2) Par.?
mandākinyāḥ payaḥśeṣaṃ digvāraṇamadāvilam / (44.1) Par.?
hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam // (44.2) Par.?
bhuvanālokanaprītiḥ svargibhir nānubhūyate / (45.1) Par.?
khilībhūte vimānānāṃ tadāpātabhayāt pathi // (45.2) Par.?
yajvabhiḥ saṃbhṛtaṃ havyaṃ vitateṣv adhvareṣu saḥ / (46.1) Par.?
jātavedomukhān māyī miṣatām ācchinatti naḥ // (46.2) Par.?
uccair uccaiḥśravās tena hayaratnam ahāri ca / (47.1) Par.?
dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ // (47.2) Par.?
tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ / (48.1) Par.?
vīryavaty auṣadhānīva vikāre sāṃnipātike // (48.2) Par.?
jayāśā yatra cāsmākaṃ pratighātotthitārciṣā / (49.1) Par.?
haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ // (49.2) Par.?
tadīyās toyadeṣv adya puṣkarāvartakādiṣu / (50.1) Par.?
abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ // (50.2) Par.?
tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye / (51.1) Par.?
karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ // (51.2) Par.?
goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit / (52.1) Par.?
pratyāneṣyati śatrubhyo bandīm iva jayaśriyam // (52.2) Par.?
vacasy avasite tasmin sasarja giram ātmabhūḥ / (53.1) Par.?
garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya yā // (53.2) Par.?
sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām / (54.1) Par.?
na tv asya siddhau yāsyāmi sargavyāpāram ātmanā // (54.2) Par.?
itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam / (55.1) Par.?
viṣavṛkṣo 'pi saṃvardhya svayaṃ chettum asāṃpratam // (55.2) Par.?
vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam / (56.1) Par.?
vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ // (56.2) Par.?
saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ / (57.1) Par.?
aṃśād ṛte niṣiktasya nīlalohitaretasaḥ // (57.2) Par.?
sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam / (58.1) Par.?
paricchinnaprabhāvarddhir na mayā na ca viṣṇunā // (58.2) Par.?
umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ / (59.1) Par.?
śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat // (59.2) Par.?
ubhe eva kṣame voḍhum ubhayor vīryam āhitam / (60.1) Par.?
sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama // (60.2) Par.?
tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ / (61.1) Par.?
mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ // (61.2) Par.?
iti vyāhṛtya vibudhān viśvayonis tirodadhe / (62.1) Par.?
manasy āhitakartavyās te 'pi pratiyayur divam // (62.2) Par.?
tatra niścitya kandarpam agamat pākaśāsanaḥ / (63.1) Par.?
manasā kāryasaṃsiddhitvarādviguṇaraṃhasā // (63.2) Par.?
atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe / (64.1) Par.?
sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā // (64.2) Par.?
Duration=0.37861204147339 secs.