Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Nibandhasaṃgraha
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 5, 9, 3.2 sa putraṃ vai triśirasam indradrohāt kilāsṛjat //
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 12, 8, 28.1 drohād devair avāptāni divi sthānāni sarvaśaḥ /
MBh, 12, 107, 16.2 na hi kāmānna ca drohāt svadharmaṃ hātum arhasi //
Kūrmapurāṇa
KūPur, 2, 16, 18.1 devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 42.1 devadrohagurudrohātkoṭimātreṇa śudhyati /
Suśrutasaṃhitā
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad nābhivyajyata devadrohādityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 8.0 rasasya samudāyasaṃkhyām vamanādibhir vikārasamūhaṃ drohāt //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //