Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Kirātārjunīya
Kāvyādarśa
Yogasūtrabhāṣya
Śatakatraya
Rasendracintāmaṇi
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 4.0 na bhūyaḥ sakṛdgadanād dvirgadanād vā dvayy eva //
Aitareyabrāhmaṇa
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 4.0 sārasvatenāyanenaiṣyanto dvayīr gā upakalpayanta ṛṣabhaikādaśā anyā ṛṣabhaikaśatā anyāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 24.0 yady ekatayīṣu dvayīṣu vāvagacched aparodhukā enaṃ syuḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
Ṛgveda
ṚV, 9, 72, 3.2 anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ //
Mahābhārata
MBh, 12, 308, 114.1 avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm /
Kirātārjunīya
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kāvyādarśa
KāvĀ, 1, 39.2 śravyam eveti saiṣāpi dvayī gatir udāhṛtā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 6.1 sā ca dvayī bhāvitasmartavyā ca abhāvitasmartavyā ca //
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
Śatakatraya
ŚTr, 1, 33.1 kusumastabakasyeva dvayī vṛttir manasvinaḥ /
Rasendracintāmaṇi
RCint, 5, 11.2 śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī //
RCint, 5, 12.1 kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī /
Śukasaptati
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 231, 24.3 uttareśvaratīrthe dve aśokeśadvayī tathā //