Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11046
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate / (1.1) Par.?
ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ // (1.2) Par.?
sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ / (2.1) Par.?
yadī mṛjanti sugabhastayo naraḥ sanīᄆābhir daśabhiḥ kāmyam madhu // (2.2) Par.?
aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam / (3.1) Par.?
anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ // (3.2) Par.?
nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ / (4.1) Par.?
purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te // (4.2) Par.?
nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te / (5.1) Par.?
āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ // (5.2) Par.?
aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ / (6.1) Par.?
sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ // (6.2) Par.?
nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ / (7.1) Par.?
indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ // (7.2) Par.?
sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato / (8.1) Par.?
mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi // (8.2) Par.?
ā tū na indo śatadātv aśvyaṃ sahasradātu paśumaddhiraṇyavat / (9.1) Par.?
upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi // (9.2) Par.?
Duration=0.048924922943115 secs.