Occurrences

Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṃśatikāvṛtti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Parāśaradharmasaṃhitā

Abhidharmakośa
AbhidhKo, 5, 25.1 sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 9.2 pradeśinyaṅgulīparvadvayān magnasamuddhṛtāt //
AHS, Nidānasthāna, 3, 37.2 miśrā yāpyā dvayāt sarve jarasā sthavirasya ca //
AHS, Cikitsitasthāna, 8, 55.2 pathyāśatadvayān mūtradroṇenāmūtrasaṃkṣayāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 101.2 utpannau sakalāv eva śarīraśakaladvayāt //
Kūrmapurāṇa
KūPur, 1, 2, 24.2 vaiśyānūrudvayād devaḥ pādācchūdrān pitāmahaḥ //
Matsyapurāṇa
MPur, 101, 71.1 haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 19.0 sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.1, 2.0 dvayādvijñānaṣaṭkaṃ pravartate //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 39.1 grīvāyāṃ janaloko 'sya tapolokaḥ stanadvayāt /
Bhāratamañjarī
BhāMañj, 1, 100.2 vibhedāṇḍadvayādekamīrṣyayā vinatā tadā //
Rasamañjarī
RMañj, 6, 202.2 mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //
Rasaratnasamuccaya
RRS, 5, 134.1 yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
Rasaratnākara
RRĀ, R.kh., 9, 48.1 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /
RRĀ, Ras.kh., 8, 142.1 gavyūtidvayatastasmānnāmnā nīlavanaṃ smṛtam /
Rasendrasārasaṃgraha
RSS, 1, 340.2 ācchādyairaṇḍajaiḥ patrair uṣṇo yāmadvayādbhavet //
Tantrāloka
TĀ, 17, 11.1 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
TĀ, 21, 21.1 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
Ānandakanda
ĀK, 1, 5, 86.1 jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt /
ĀK, 1, 7, 39.1 ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
ĀK, 2, 5, 45.2 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.1 yāmadvayāt samuddhṛtya tadgolaṃ tāmrapātrake /
Bhāvaprakāśa
BhPr, 7, 3, 98.2 yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //
BhPr, 7, 3, 123.2 evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //
BhPr, 7, 3, 256.2 māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 44.2 vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt //