Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Garbhopaniṣat
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
Ṛgveda
ṚV, 1, 147, 4.1 yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena /
ṚV, 1, 147, 5.1 uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 5, 3, 7.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena //
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
Avadānaśataka
AvŚat, 4, 3.7 tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti /
AvŚat, 4, 3.8 sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ /
Aṣṭasāhasrikā
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta likhitavyaiva bhavet /
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Mahābhārata
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 3, 2, 22.2 ādhivyādhipraśamanaṃ kriyāyogadvayena tu //
MBh, 5, 117, 11.3 śatadvayena kanyeyaṃ bhavatā pratigṛhyatām //
MBh, 12, 169, 22.2 anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ //
Saundarānanda
SaundĀ, 4, 36.2 nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 169.2 balāpunarnavairaṇḍaśūrpaparṇīdvayena tu //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 34.1 so 'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ /
Daśakumāracarita
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kumārasaṃbhava
KumSaṃ, 6, 57.1 avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ /
KumSaṃ, 8, 7.1 śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā /
Kūrmapurāṇa
KūPur, 1, 39, 10.2 lakṣadvayena bhaumasya sthito devapurohitaḥ //
Laṅkāvatārasūtra
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
Liṅgapurāṇa
LiPur, 1, 25, 23.2 taratsamandīvargādyais tathā śāntidvayena ca //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 37, 10.1 rajatena tu kartavyāḥ khurā niṣkadvayena tu /
Matsyapurāṇa
MPur, 145, 3.1 yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca /
Suśrutasaṃhitā
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.21 evam āryādvayena pradhānasyāstitvam abhyupagamyate /
Viṣṇupurāṇa
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 5, 25, 18.2 māsadvayena yātaśca punaḥ sa dvārakāṃ purīm //
Viṣṇusmṛti
ViSmṛ, 22, 36.1 rātriśeṣe dinadvayena //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
Abhidhānacintāmaṇi
AbhCint, 2, 51.2 sā dhārikā ca ghaṭikā muhūrtastaddvayena ca //
Bhāratamañjarī
BhāMañj, 5, 664.1 kṛpo māsadvayeneti drauṇiśca daśabhirdinaiḥ /
Garuḍapurāṇa
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
Hitopadeśa
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Kathāsaritsāgara
KSS, 5, 2, 291.1 tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
Kālikāpurāṇa
KālPur, 55, 84.2 lakṣadvayena mantrasya japena narasattamau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
Rasahṛdayatantra
RHT, 10, 4.1 bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /
Rasamañjarī
RMañj, 6, 220.1 palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /
RMañj, 10, 48.1 varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ /
RMañj, 10, 52.1 ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na vā /
Rasaratnasamuccaya
RRS, 10, 37.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
Rasaratnākara
RRĀ, R.kh., 5, 43.2 snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //
RRĀ, R.kh., 7, 31.2 vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //
RRĀ, Ras.kh., 4, 59.1 māsadvayena vasudhāṃ chidrāṃ paśyati niścitam /
Rasendracūḍāmaṇi
RCūM, 5, 132.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
Rasārṇava
RArṇ, 6, 112.1 yāmadvayena tadvajraṃ jāyate mṛdu niścitam /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 104.2 taddvayenāṣṭikā jñeyā kuḍavastaddvayena tu //
RājNigh, Sattvādivarga, 104.2 taddvayenāṣṭikā jñeyā kuḍavastaddvayena tu //
RājNigh, Miśrakādivarga, 29.1 balāpunarnavairaṇḍasūpyaparṇīdvayena ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
Tantrāloka
TĀ, 8, 44.1 magnastanmūlavistārastaddvayenordhvavistṛtiḥ /
TĀ, 8, 144.2 candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 13.1 nāḍīdvayena deveśi samīraṃ pūrayed yadi /
Ānandakanda
ĀK, 1, 15, 94.1 paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret /
ĀK, 1, 20, 124.1 evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca /
ĀK, 1, 26, 206.2 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //
ĀK, 2, 1, 130.2 aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 26.2 evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //
ŚdhSaṃh, 2, 12, 207.1 palataṇḍulatoyena ghṛtaniṣkadvayena ca /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.2 dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 2.2, 2.0 āryādvayena rasāṣṭādaśasaṃskāroddeśaḥ kṛtaḥ //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 16, 8.2, 7.0 kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena //
MuA zu RHT, 16, 8.2, 7.0 kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 6.1 prājāpatyadvayenaiva tīrthābhigamanena ca /
Rasakāmadhenu
RKDh, 1, 1, 264.2 punastathā vastrakhaṇḍadvayena viniyojayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
Yogaratnākara
YRā, Dh., 24.3 evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai //