Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 3.1 kanīnyagrasamasthaulyaṃ praguṇaṃ dvādaśāṅgulam /
AHS, Sū., 21, 19.1 jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām /
AHS, Sū., 22, 28.1 dvādaśāṅgulavistīrṇaṃ carmapaṭṭaṃ śiraḥsamam /
AHS, Sū., 23, 3.2 daśa dvādaśa vā bindūn dvyaṅgulād avasecayet //
AHS, Sū., 25, 10.1 dve dvādaśāṅgule matsyatālavat dvyekatālake /
AHS, Sū., 25, 15.2 padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā //
AHS, Sū., 25, 27.1 syād dvādaśāṅgulo 'lābur nāhe tvaṣṭādaśāṅgulaḥ /
AHS, Sū., 25, 30.2 śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣoḍaśadvādaśāṅgulau //
AHS, Sū., 25, 31.1 vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau /
AHS, Sū., 25, 34.2 pāyāvāsannadūrārthe dve daśadvādaśāṅgule //
AHS, Sū., 26, 33.1 syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ /
AHS, Śār., 1, 26.2 ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ //
AHS, Śār., 3, 23.1 dvādaśadviguṇāḥ pṛṣṭhe pṛṣṭhavaṃśasya pārśvayoḥ /
AHS, Śār., 3, 32.2 dve śaṅkhasaṃdhige tāsāṃ mūrdhni dvādaśa tatra tu //
AHS, Śār., 4, 60.2 dvādaśāṅgulamānāni dvyaṅgule maṇibandhane //
AHS, Nidānasthāna, 2, 61.1 vātapittakaphaiḥ sapta daśa dvādaśa vāsarān /
AHS, Nidānasthāna, 16, 54.1 pittādibhir dvādaśabhir miśrāṇāṃ miśritaiśca taiḥ /
AHS, Cikitsitasthāna, 13, 22.1 daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣag upadravāt /
AHS, Cikitsitasthāna, 19, 4.2 sarpiṣo dvādaśapalaṃ pacet tat tiktakaṃ jayet //
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Kalpasiddhisthāna, 2, 35.1 caturvarṣe sukhaṃ bāle yāvad dvādaśavārṣike /
AHS, Utt., 4, 11.2 kṛṣṇe rakṣaḥpiśācādyā navadvādaśaparvasu //
AHS, Utt., 5, 50.1 īśvaraṃ dvādaśabhujaṃ nātham āryāvalokitam /
AHS, Utt., 12, 33.3 dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ //
AHS, Utt., 30, 31.2 pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve /
AHS, Utt., 39, 36.2 gṛhītvā bharjayet tailaghṛtād dvādaśabhiḥ palaiḥ //