Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 31, 20.0 adhīhi bhoḥ sāvitrīṃ gāyatrīṃ caturviṃśatiyoniṃ dvādaśamithunām //
GB, 1, 1, 37, 13.0 tāni ha vā etāni dvādaśa mahābhūtāny evaṃvidi pratiṣṭhitāni //
GB, 1, 2, 5, 23.0 tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham //
GB, 1, 2, 5, 23.0 tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham //
GB, 1, 2, 15, 24.0 dvādaśasu rātrīṣu purā saṃvatsarasyādheyāḥ //
GB, 1, 3, 21, 1.0 sa hovāca dvādaśa ha vai vasūni dīkṣitād utkrāmanti //
GB, 1, 4, 15, 15.0 tata etaṃ dvādaśarātram ūrdhvastomaṃ dadṛśuḥ //
GB, 1, 4, 19, 1.0 tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tha haitad ahar avāpnuyāmeti //
GB, 1, 5, 1, 14.0 caturṇām ukthyānāṃ dvādaśa stotrāṇyatiricyante //
GB, 1, 5, 5, 17.1 dvādaśa māsāḥ saṃvatsarasya //
GB, 1, 5, 5, 18.1 dvādaśeme puruṣe prāṇā iti //
GB, 1, 5, 10, 12.0 sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvādaśamāsāṃt sutyābhiḥ //
GB, 1, 5, 10, 12.0 sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvādaśamāsāṃt sutyābhiḥ //
GB, 1, 5, 10, 12.0 sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvādaśamāsāṃt sutyābhiḥ //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 14.0 atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 21.0 tata etaṃ dvādaśāhaṃ saṃvatsarasyāñjasyam apaśyan //
GB, 1, 5, 10, 23.0 sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ //
GB, 1, 5, 10, 23.0 sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ //
GB, 1, 5, 10, 23.0 sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 1, 5, 10, 25.0 atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 28.0 tata etaṃ pṛṣṭhyaṃ ṣaḍahaṃ dvādaśāhasyāñjasyam apaśyan //
GB, 1, 5, 23, 7.2 dvādaśa ṣoḍaśinaḥ ṣaṣṭiḥ ṣaḍahā vaiṣuvataṃ ca //
GB, 2, 1, 1, 30.0 te vai dvādaśa bhavanti //
GB, 2, 1, 1, 31.0 dvādaśa ha vai māsāḥ saṃvatsaraḥ //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
GB, 2, 1, 22, 1.0 atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī //
GB, 2, 2, 7, 17.0 te dvādaśopāyan //
GB, 2, 2, 8, 1.0 na dvādaśāgniṣṭomasyopasadaḥ syuḥ //
GB, 2, 2, 8, 4.0 dvādaśāhīnasya kuryāt //
GB, 2, 2, 11, 16.0 etair eva juhuyāt purastād dvādaśāhasya //
GB, 2, 2, 11, 17.0 eṣa ha vai pratyakṣaṃ dvādaśāhaḥ //
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //