Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakyupaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 26.1 dvāramadhye antarikṣāya svāhā avāntarikṣāya svāhā iti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.3 iti dakṣiṇāṃ dvārasthūṇāmucchrayati /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 2.3 iti dakṣiṇāṃ dvārasthūṇām ucchrayati //
Jaiminīyaśrautasūtra
JaimŚS, 18, 2.0 bhakṣiteṣu nārāśaṃseṣu pūrvayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre pṛṣṭhāhutī juhoti //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Kauśikasūtra
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 12, 2.0 udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati //
Kauṣītakyupaniṣad
KU, 1, 3.14 indraprajāpatī dvāragopau /
KU, 1, 5.7 sa āgacchatīndraprajāpatī dvāragopau /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 23.1 dvāradeśe sūtikāgnim upasamādhāyotthānāt saṃdhivelayoḥ phalīkaraṇamiśrān sarṣapān agnāv āvapati śaṇḍāmarkā upavīraḥ śauṇḍikeya ulūkhalaḥ /
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 7.0 sa āgacchatīndraprajāpatī dvāragopau //
Arthaśāstra
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 5, 3.1 tato dvārāpohamantreṇa dvārāṇyapohya praviśyatām iti brūyuḥ //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
Avadānaśataka
AvŚat, 4, 3.9 tato 'patrapamāṇarūpo dvārakoṣṭhake sthitvāgaruṃ dhūpitavān //
AvŚat, 6, 5.3 tato bhagavāṃs tasya dvārakoṣṭhakam anuprāptaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 4.0 dvārādīnāṃ ca //
Carakasaṃhitā
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Śār., 2, 19.1 śukrāśayadvāravighaṭṭanena saṃskāravāhaṃ kurute'nilaśca /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Lalitavistara
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 84.2 te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa /
LalVis, 14, 42.6 caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham /
Mahābhārata
MBh, 1, 68, 13.20 dvāratoraṇaniryūhair maṅgalair upaśobhitām /
MBh, 1, 102, 8.2 dvāratoraṇaniryūhair yuktam abhracayopamaiḥ /
MBh, 1, 125, 27.1 dvāradeśāt samudbhūto māhātmyabalasūcakaḥ /
MBh, 1, 152, 6.8 dvāradeśe vinikṣipya jagāmānupalakṣitaḥ /
MBh, 1, 176, 17.1 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ /
MBh, 1, 199, 35.7 toraṇadvārasumukhāṃ dvātriṃśaddvārasaṃyutām /
MBh, 1, 199, 35.7 toraṇadvārasumukhāṃ dvātriṃśaddvārasaṃyutām /
MBh, 2, 43, 10.2 saṃvṛtaṃ ceti manvāno dvāradeśād upāramat //
MBh, 2, 46, 32.2 advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā /
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 268, 7.1 aṅgadastvatha laṅkāyā dvāradeśam upāgataḥ /
MBh, 5, 118, 21.1 vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ /
MBh, 5, 132, 29.1 svargadvāropamaṃ rājyam atha vāpyamṛtopamam /
MBh, 8, 59, 24.2 prākārāṭṭapuradvāradāraṇīm atidāruṇām //
MBh, 9, 28, 69.1 vetrajharjharahastāśca dvārādhyakṣā viśāṃ pate /
MBh, 10, 5, 38.2 dvāradeśaṃ tu samprāpya drauṇistasthau rathottame //
MBh, 10, 6, 1.2 dvāradeśe tato drauṇim avasthitam avekṣya tau /
MBh, 10, 8, 100.2 kṛtavarmā kṛpaścaiva dvāradeśe nijaghnatuḥ //
MBh, 12, 69, 42.2 teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet //
MBh, 12, 221, 6.2 dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca //
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 351, 3.2 svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ //
Manusmṛti
ManuS, 6, 48.2 saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //
Rāmāyaṇa
Rām, Bā, 17, 24.1 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 17, 4.2 striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ //
Rām, Ay, 65, 26.3 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām /
Rām, Ki, 32, 2.1 dvārasthā harayas tatra mahākāyā mahābalāḥ /
Rām, Su, 3, 4.2 cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām //
Rām, Su, 16, 17.2 dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ //
Rām, Yu, 3, 4.1 balasya parimāṇaṃ ca dvāradurgakriyām api /
Rām, Utt, 93, 16.1 tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe /
Saundarānanda
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 14, 36.1 dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ /
Abhidharmakośa
AbhidhKo, 1, 20.1 rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
Agnipurāṇa
AgniPur, 21, 2.2 dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmamanantakam //
Amarakośa
AKośa, 2, 33.1 praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake /
Amaruśataka
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
Bhallaṭaśataka
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 40.1 tato dvārādimṛgayā prakārair bahubhir mṛgān /
BKŚS, 19, 69.1 sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
Divyāvadāna
Divyāv, 1, 394.0 tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 431.0 dvāramūlamupasaṃkramya trikoṭayati //
Divyāv, 17, 396.1 sudarśane nagare ekonadvārasahasram //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 19, 375.1 tasya madhyamāyāṃ dvāraśālāyāṃ maṇibhūmiruparacitā //
Kumārasaṃbhava
KumSaṃ, 1, 14.2 darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti //
KumSaṃ, 3, 41.1 latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ /
KumSaṃ, 3, 50.1 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
Kāmasūtra
KāSū, 2, 10, 23.2 dvāradeśaṃ gacchet /
KāSū, 2, 10, 23.4 atikruddhāpi tu na dvāradeśād bhūyo gacchet /
KāSū, 4, 1, 22.1 durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ vā niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet //
KāSū, 5, 1, 16.3 dvāradeśāvasthāyinī /
Kātyāyanasmṛti
KātySmṛ, 1, 314.1 rathyānirgamanadvārajalavāhādisaṃśaye /
KātySmṛ, 1, 938.1 varteta cet prakāśaṃ tu dvārāvasthitatoraṇam /
Kūrmapurāṇa
KūPur, 1, 15, 124.2 dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata //
Liṅgapurāṇa
LiPur, 1, 15, 19.1 gandhadvāreti tasyā vai gomayaṃ svastham āharet /
LiPur, 1, 29, 13.1 vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ /
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 92, 149.2 dakṣiṇadvārapārśve tu kuṇḍaleśvaramīśvaram //
LiPur, 1, 92, 150.1 pūrvadvārasamīpasthaṃ tripurāntakamuttamam /
LiPur, 2, 1, 47.1 sevyamāno 'tha madhye vai sahasradvārasaṃvṛte /
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
LiPur, 2, 21, 59.1 sthāpyātmānam amuṃ jīvaṃ tāḍanaṃ dvāradarśanam /
LiPur, 2, 28, 23.1 caturdvārasamopetaṃ catustoraṇabhūṣitam /
LiPur, 2, 28, 30.1 staṃbhayostu pramāṇena uttaradvārasaṃmitam /
LiPur, 2, 28, 42.1 caturdvārasamopetaṃ dvāramaṅgulamātrakam /
LiPur, 2, 28, 49.1 ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam /
Matsyapurāṇa
MPur, 119, 21.1 biladvārasamo deśo yatra yatra hiraṇmayaḥ /
MPur, 138, 35.2 tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa //
MPur, 154, 38.2 āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ /
MPur, 155, 31.2 dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā //
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
Meghadūta
Megh, Uttarameghaḥ, 20.1 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
Nāradasmṛti
NāSmṛ, 2, 5, 6.1 gṛhadvārāśucisthānarathyāvaskaraśodhanam /
Nāṭyaśāstra
NāṭŚ, 1, 88.1 dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca /
NāṭŚ, 1, 88.2 sthāpitau dvārapatreṣu nāgamukhyau mahābalau //
NāṭŚ, 2, 73.1 kāryaṃ dvāradvayaṃ cātra nepathyagṛhakasya tu /
NāṭŚ, 2, 84.1 koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 4, 2.0 atra sarvaśabdo dvāraprakṛter niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
Suśrutasaṃhitā
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Trikāṇḍaśeṣa
TriKŚ, 2, 31.1 upaśalyopakaṇṭhe dve kapāṭo dvārakaṇṭakaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
Viṣṇupurāṇa
ViPur, 2, 15, 9.1 sa tasya vaiśvadevānte dvārālokanagocare /
ViPur, 5, 10, 33.1 na dvārabandhāvaraṇā na gṛhakṣetriṇastathā /
ViPur, 5, 30, 2.1 tataḥ śaṅkhamupādhmāsītsvargadvāragato hariḥ /
Viṣṇusmṛti
ViSmṛ, 25, 11.1 dvāradeśagavākṣeṣvanavasthānam //
ViSmṛ, 48, 23.1 bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat /
Śatakatraya
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 14.1 gopuradvāramārgeṣu kṛtakautukatoraṇām /
BhāgPur, 10, 5, 6.1 vrajaḥ saṃmṛṣṭasaṃsiktadvārājiragṛhāntaraḥ /
Bhāratamañjarī
BhāMañj, 1, 664.1 tenābhavatprekṣakāṇāṃ dvārāgranyastacakṣuṣām /
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 13, 1387.1 so 'tha dvārāgramabhyetya tasya vaiḍūryaveśmanaḥ /
Garuḍapurāṇa
GarPur, 1, 8, 9.2 dvāraśobhāṃ tathā tatra tadardhena tu kalpayet //
GarPur, 1, 18, 15.2 āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ //
GarPur, 1, 31, 15.10 oṃ dvāraśriyai namaḥ /
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 16.1 dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
GarPur, 1, 47, 16.2 pādikaṃ śeṣikaṃ bhittirdvārārdhena parigrahāt //
GarPur, 1, 47, 45.1 nāṭyaśālā ca kartavyā dvāradeśasamāśrayā /
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 65, 39.1 hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ /
Hitopadeśa
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 142.10 tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ /
Kathāsaritsāgara
KSS, 2, 4, 69.1 tatheti dvāradeśātsa tatra vāsavadattayā /
KSS, 2, 5, 125.1 dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam /
KSS, 3, 1, 89.2 atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī //
KSS, 3, 2, 104.1 praviveśa ca gatvā taddvārasthitamahattaram /
KSS, 3, 3, 121.1 tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
KSS, 3, 4, 95.1 tatra te pihitadvārakṛtaprākāraguptayaḥ /
KSS, 3, 4, 116.1 supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ /
KSS, 3, 4, 280.2 sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata //
KSS, 3, 6, 34.1 tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 4, 3, 16.1 atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
Kālikāpurāṇa
KālPur, 53, 1.3 catuṣkoṇaṃ vidhāyāśu dvārapadmavivarjitam //
KālPur, 55, 67.1 aiśānyām agrahastena dvārapadmavivarjitam /
Mātṛkābhedatantra
MBhT, 2, 10.2 caturdvārasamāyuktaṃ suvarṇābhaṃ savṛttakam //
Narmamālā
KṣNarm, 1, 69.1 bhaṭairargalitadvārakavāṭasphoṭanākulaiḥ /
KṣNarm, 1, 99.1 dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /
Rasaratnasamuccaya
RRS, 6, 12.2 atyantopavane ramye caturdvāropaśobhite //
RRS, 6, 49.3 etāni dvārabāhye tu mūlamantreṇa pūjayet //
RRS, 9, 3.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RRS, 10, 36.2 tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //
Rasaratnākara
RRĀ, Ras.kh., 8, 122.2 tatpūrvottaradigbhāge chelikādvārasthitam //
RRĀ, V.kh., 1, 24.1 atyantopavane ramye caturdvāropaśobhite /
RRĀ, V.kh., 1, 64.2 etāni dvārabāhye tu mūlamantreṇa pūjayet //
Rasendracūḍāmaṇi
RCūM, 5, 131.2 tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //
Skandapurāṇa
SkPur, 23, 53.1 dvārādhyakṣāya śūrāya suyaśāpataye namaḥ /
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
Tantrasāra
TantraS, Trayodaśam āhnikam, 14.0 tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 14.0 tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
Tantrāloka
TĀ, 1, 143.1 tatrāpi svaparadvāradvāritvāt sarvaśo 'ṃśaśaḥ /
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 3, 278.2 tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ //
TĀ, 7, 68.1 vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ /
TĀ, 11, 91.1 kiṃ vātibahunā dvāravāstvādhāragurukrame /
TĀ, 16, 8.2 bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ //
TĀ, 26, 40.1 tatastatraiva saṃkalpya dvārāsanagurukramam /
TĀ, 26, 70.1 dvārapīṭhaguruvrātasamarpitanivedanāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 58.1 tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 18.2 caturdvārasamāyuktaṃ hemaprākārabhūṣitam //
Ānandakanda
ĀK, 1, 2, 39.1 kamalaṃ caturaśraṃ ca caturdvāropaśobhitam /
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 4, 8.2 digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive //
ĀK, 1, 12, 70.1 dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ĀK, 1, 12, 115.2 tasyodagdvāramārgeṇa viśennāgo mahābalaḥ //
ĀK, 1, 21, 76.2 kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet //
ĀK, 1, 21, 77.1 dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau /
ĀK, 1, 26, 206.1 tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
ĀVDīp zu Ca, Śār., 1, 128.2, 3.0 aindriyaka iti indriyadvārabhūtaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 4.0 sūkṣmalocanāmiti alpadvārajālakām //
Śukasaptati
Śusa, 3, 2.18 ayaṃ ca dhūrtarāṭ dvārasthaḥ /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 23, 41.18 dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 31.2 tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ //
Haribhaktivilāsa
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
HBhVil, 2, 54.2 śobhāpaśobhākoṇāḍhyaṃ tato dvāracatuṣṭayam //
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 314.1 dvāradeśe same cakre dṛśyate nāntarīyake /
HBhVil, 5, 324.2 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 337.3 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
Janmamaraṇavicāra
JanMVic, 1, 145.2 prāsādadvāradeśāc ca yatra śaṅkhadhvaniś caran /
Kokilasaṃdeśa
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 14.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
MuA zu RHT, 2, 17.2, 6.1 dvāramudrā prakartavyā vajramṛttikayā dṛḍhā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 32.1 gāyatryādāya gomūtraṃ gandhadvāreti gomayam /
Rasakāmadhenu
RKDh, 1, 1, 23.3 kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RKDh, 1, 1, 25.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 7.0 dehalī dvāranimne piṇḍikā //
RRSBoṬ zu RRS, 10, 38.2, 9.0 uttaraṅgasya dvārordhvasthadāruṇaḥ //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
Rasasaṃketakalikā
RSK, 1, 21.2 tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 16.2 vicitraśikharopetaṃ dvāradeśamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 59.1 dvāratoraṇasaṃyuktaṃ kapāṭārgalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 26, 67.2 dvāradeśaṃ samāsādya kṣattāraṃ vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 84, 10.2 uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 2.2 na paśyati mahāghoraṃ narakadvārasaṃjñikam //
SkPur (Rkh), Revākhaṇḍa, 209, 76.2 te dvāradeśe taṃ muktvācakṣuryamakiṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 53.1 ko 'paraḥ sāgarāddevātsvargadvāravipāṭana /
Uḍḍāmareśvaratantra
UḍḍT, 1, 49.1 gṛdhrāsthi śatruviṣṭhāṃ ca dvāramadhye nikhātayet /