Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 104.1 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīm arjunena /
MBh, 1, 2, 92.1 dvārakāyāṃ subhadrā ca kāmayānena kāminī /
MBh, 1, 2, 106.10 subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm /
MBh, 1, 2, 233.12 parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat /
MBh, 1, 210, 2.34 yatirūpapraticchanno dvārakāṃ prāpya mādhavīm /
MBh, 1, 210, 15.5 rathena kāñcanāṅgena dvārakām abhijagmivān //
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 1, 212, 1.149 dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ /
MBh, 1, 212, 1.280 ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ /
MBh, 1, 212, 1.412 niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt /
MBh, 1, 212, 1.451 prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya /
MBh, 1, 212, 7.1 pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati /
MBh, 1, 212, 9.2 vikrośan prādravat sarvo dvārakām abhitaḥ purīm //
MBh, 2, 2, 23.3 syandanenātha kṛṣṇo 'pi samaye dvārakām agāt /
MBh, 2, 2, 23.7 sa gato dvārakāṃ viṣṇur garutmān iva vegavān /
MBh, 2, 12, 29.2 dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat /
MBh, 2, 42, 7.2 adahad dvārakām eṣa svasrīyaḥ sannarādhipāḥ //
MBh, 2, 42, 46.1 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana /
MBh, 2, 42, 52.1 anujñātastvayā cāhaṃ dvārakāṃ gantum utsahe /
MBh, 3, 13, 31.2 dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi //
MBh, 3, 14, 1.3 yadyahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā //
MBh, 3, 14, 15.1 so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana /
MBh, 3, 15, 5.2 upāyād dvārakāṃ śūnyām ihasthe mayi bhārata //
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 17, 7.1 saṃniveśya ca kauravya dvārakāyāṃ nararṣabha /
MBh, 3, 17, 28.1 tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam /
MBh, 3, 20, 27.1 sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ /
MBh, 3, 21, 2.1 apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam /
MBh, 3, 21, 3.1 anabhijñeyarūpāṇi dvārakopavanāni ca /
MBh, 3, 22, 10.1 atha māṃ puruṣaḥ kaścid dvārakānilayo 'bravīt /
MBh, 3, 22, 12.1 dvārakādhipatir vīra āha tvām āhuko vacaḥ /
MBh, 3, 22, 13.1 upayātvādya śālvena dvārakāṃ vṛṣṇinandana /
MBh, 3, 22, 14.2 dvārakām eva rakṣasva kāryam etan mahat tava //
MBh, 3, 22, 17.1 ahaṃ hi dvārakāyāś ca pituś ca kurunandana /
MBh, 3, 23, 25.2 yena tvaṃ yodhito vīra dvārakā cāvamarditā //
MBh, 3, 23, 45.2 dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram //
MBh, 5, 5, 12.1 dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ /
MBh, 5, 7, 3.2 balena nātimahatā dvārakām abhyayāt purīm //
MBh, 5, 7, 5.1 tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau /
MBh, 7, 85, 63.1 yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati /
MBh, 9, 34, 15.3 ānayadhvaṃ dvārakāyā agnīn vai yājakāṃstathā //
MBh, 9, 53, 32.4 gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ //
MBh, 9, 59, 26.2 śvetābhraśikharākāraḥ prayayau dvārakāṃ prati //
MBh, 10, 12, 11.2 avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ //
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 12, 1, 16.2 dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim //
MBh, 12, 326, 83.2 kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm //
MBh, 12, 326, 92.2 sarvasātvatamukhyānāṃ dvārakāyāśca sattama /
MBh, 13, 63, 3.1 dvārakām anusaṃprāptaṃ nāradaṃ devadarśanam /
MBh, 14, 15, 31.2 āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati //
MBh, 14, 16, 7.2 bhavāṃśca dvārakāṃ gantā nacirād iva mādhava //
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
MBh, 14, 52, 1.2 tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ /
MBh, 14, 54, 13.3 eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau //
MBh, 14, 58, 2.3 dvārakām eva govindaḥ śīghravegair mahāhayaiḥ //
MBh, 14, 88, 9.1 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa /
MBh, 16, 2, 4.3 sāraṇapramukhā vīrā dadṛśur dvārakāgatān //
MBh, 16, 4, 1.3 striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati //
MBh, 16, 6, 4.2 dadarśa dvārakāṃ vīro mṛtanāthām iva striyam //
MBh, 16, 6, 10.1 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā /
MBh, 16, 6, 12.1 tāṃ dṛṣṭvā dvārakāṃ pārthastāśca kṛṣṇasya yoṣitaḥ /
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 40.2 dvārakāṃ ratnasampūrṇāṃ jalenāplāvayat tadā //
MBh, 16, 8, 41.1 tad adbhutam abhiprekṣya dvārakāvāsino janāḥ /
MBh, 16, 8, 73.1 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ /
MBh, 17, 1, 43.2 dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām //