Occurrences

Kāṭhakasaṃhitā
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Kūrmapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Śārṅgadharasaṃhitā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Kāṭhakasaṃhitā
KS, 20, 3, 22.0 atho dviguṇenaivāsyā vīryam udyacchate //
Arthaśāstra
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
Avadānaśataka
AvŚat, 7, 4.1 tena tasmād dviguṇena mūlyena vardhitam /
Carakasaṃhitā
Ca, Cik., 3, 222.2 paktvā tena kaṣāyeṇa payasā dviguṇena ca //
Kūrmapurāṇa
KūPur, 1, 47, 12.1 plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ /
KūPur, 1, 47, 19.1 śālmalasya tu vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 26.1 kuśadvīpasya vistārād dviguṇena samantataḥ /
KūPur, 1, 47, 32.1 krauñcadvīpasya vistārād dviguṇena samantataḥ /
KūPur, 1, 48, 1.2 śākadvīpasya vistārād dviguṇena vyavasthitaḥ /
Rasahṛdayatantra
RHT, 16, 30.2 dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //
Rasaprakāśasudhākara
RPSudh, 1, 73.1 tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /
Rasaratnākara
RRĀ, R.kh., 2, 26.1 rasaṃ gandhakatailena dviguṇena vimardayet /
RRĀ, V.kh., 12, 15.2 pūrvavat sāraṇāyantre bījena dviguṇena vai //
Rasendracūḍāmaṇi
RCūM, 15, 62.1 kalāṃśatāpyasattvena svarṇena dviguṇena ca /
Rasārṇava
RArṇ, 17, 4.1 dviguṇena tato hemnā jāyate pratisāritam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 185.1 sūtakāddviguṇenaiva śuddhenādhomukhena ca /
Mugdhāvabodhinī
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 4.3 dviguṇena pratīsāryaḥ sa cānusāryaśca triguṇena //
Yogaratnākara
YRā, Dh., 362.1 tulyena ṭaṅkaṇenaiva dviguṇenoṣaṇena ca /