Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śākadvīpasya vistārād dviguṇena vyavasthitaḥ / (1.2) Par.?
kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ // (1.3) Par.?
eka evātra viprendrāḥ parvato mānasottaraḥ / (2.1) Par.?
yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ / (2.2) Par.?
tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // (2.3) Par.?
sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ / (3.1) Par.?
eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ // (3.2) Par.?
tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau / (4.1) Par.?
aparau mānasasyātha parvatasyānumaṇḍalau / (4.2) Par.?
mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca // (4.3) Par.?
svādūdakenodadhinā puṣkaraḥ parivāritaḥ / (5.1) Par.?
tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ // (5.2) Par.?
tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ / (6.1) Par.?
tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ // (6.2) Par.?
vasatyatra mahādevo haror'ddhaharir avyayaḥ / (7.1) Par.?
sampūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ / (7.2) Par.?
gandharvaiḥ kinnarairyakṣairīśvaraḥ kṛṣṇapiṅgalaḥ // (7.3) Par.?
svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ / (8.1) Par.?
nirāmayā viśokāśca rāgadveṣavivarjitāḥ // (8.2) Par.?
satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ / (9.1) Par.?
na varṇāśramadharmāśca na nadyo na ca parvatāḥ // (9.2) Par.?
pareṇa puṣkarasyātha sthito mahān / (10.1) Par.?
svādūdakasamudrastu samantād dvijasattamāḥ // (10.2) Par.?
pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ / (11.1) Par.?
kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā // (11.2) Par.?
tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ / (12.1) Par.?
prakāśaścāprakāśaśca lokālokaḥ sa ucyate // (12.2) Par.?
yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ / (13.1) Par.?
tāvāneva ca vistāro lokāloko mahāgiriḥ // (13.2) Par.?
samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam / (14.1) Par.?
tamaścāṇḍakaṭāhena samantāt pariveṣṭitam // (14.2) Par.?
ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ / (15.1) Par.?
brahmāṇḍasyaiṣa vistāraḥ saṃkṣepeṇa mayoditaḥ // (15.2) Par.?
aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ / (16.1) Par.?
sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ // (16.2) Par.?
aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa / (17.1) Par.?
tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ // (17.2) Par.?
daśottaramathaikaikamaṇḍāvaraṇasaptakam / (18.1) Par.?
samantāt saṃsthitaṃ viprā yatra yānti manīṣiṇaḥ // (18.2) Par.?
anantam ekam avyaktanādinidhanaṃ mahat / (19.1) Par.?
atītya vartate sarvaṃ jagat prakṛtirakṣaram // (19.2) Par.?
anantatvamanantasya yataḥ saṃkhyā na vidyate / (20.1) Par.?
tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam // (20.2) Par.?
ananta eṣa sarvatra sarvasthāneṣu paṭhyate / (21.1) Par.?
tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam // (21.2) Par.?
gataḥ sa eṣa sarvatra sarvasthāneṣu vartate / (22.1) Par.?
bhūmau rasātale caiva ākāśe pavane 'nale / (22.2) Par.?
arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ // (22.3) Par.?
tathā tamasi sattve ca eṣa eva mahādyutiḥ / (23.1) Par.?
anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ // (23.2) Par.?
maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam / (24.1) Par.?
aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat // (24.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ // (25.1) Par.?
Duration=0.21340799331665 secs.