Occurrences

Tantrāloka

Tantrāloka
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 103.1 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
TĀ, 3, 103.2 svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam //
TĀ, 3, 170.1 kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate /
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 199.1 sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī /
TĀ, 3, 213.1 tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi /
TĀ, 3, 215.2 hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate //
TĀ, 3, 227.2 a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam //
TĀ, 5, 22.1 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ /
TĀ, 5, 46.2 tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ //
TĀ, 6, 103.2 tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ //
TĀ, 6, 104.1 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
TĀ, 6, 105.1 amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ /
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 17, 24.2 nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param //
TĀ, 17, 86.2 janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ //