Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa

Buddhacarita
BCar, 6, 26.2 bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ //
BCar, 12, 5.2 chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ //
Mahābhārata
MBh, 1, 127, 9.2 bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ //
MBh, 2, 16, 18.2 priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ //
MBh, 3, 146, 21.2 gandham uddāmam uddāmo vane matta iva dvipaḥ //
MBh, 3, 146, 40.2 uparyupari śailāgram ārurukṣur iva dvipaḥ /
MBh, 6, 50, 63.1 kaliṅgabāṇābhihatastottrārdita iva dvipaḥ /
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 89, 5.1 sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ /
MBh, 6, 91, 41.1 sa viddho bahubhir bāṇair vyarocata mahādvipaḥ /
MBh, 6, 109, 12.1 sa viddho bahubhir bāṇaistottrair iva mahādvipaḥ /
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 25, 48.1 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ /
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 85, 7.1 dīrghabāhur abhikruddhastottrārdita iva dvipaḥ /
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 171, 51.1 sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ /
MBh, 8, 3, 1.4 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ //
MBh, 8, 13, 14.1 sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ /
MBh, 8, 40, 40.2 vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ //
MBh, 8, 46, 17.2 ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ //
MBh, 8, 62, 46.1 kuṇindaputraprahito 'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat /
MBh, 8, 65, 9.2 yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā //
MBh, 9, 19, 14.2 sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve //
MBh, 9, 19, 17.2 utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale //
MBh, 9, 20, 16.1 sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ /
MBh, 9, 24, 20.1 so 'tividdho maheṣvāsastottrārdita iva dvipaḥ /
MBh, 9, 56, 38.2 matto dvipa iva kruddhaḥ pratikuñjaradarśanāt //
MBh, 9, 63, 6.1 bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ /
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 11, 17, 14.2 siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ //
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
Rāmāyaṇa
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ki, 18, 45.2 uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ //
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Su, 1, 13.2 salilaṃ samprasusrāva madaṃ matta iva dvipaḥ //
Rām, Su, 9, 9.2 kareṇubhir yathāraṇye parikīrṇo mahādvipaḥ //
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 77, 5.2 babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ //
Rām, Utt, 7, 25.1 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ /
Amarakośa
AKośa, 2, 500.2 dantī dantāvalo hastī dvirado 'nekapo dvipaḥ //
Bodhicaryāvatāra
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 90.1 gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ /
Daśakumāracarita
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
Divyāvadāna
Divyāv, 13, 305.3 kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ //
Liṅgapurāṇa
LiPur, 1, 89, 26.2 yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate //
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 343.2 kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 24.2 vijagāhe mahāsattvo vārdhiṃ matta iva dvipaḥ //
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
BhāgPur, 4, 14, 5.1 evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ /
BhāgPur, 11, 7, 29.2 na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ //