Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9015
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmiṃstu nihate śūre śālve samitiśobhane / (1.2) Par.?
tavābhajyad balaṃ vegād vāteneva mahādrumaḥ // (1.3) Par.?
tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ / (2.1) Par.?
dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ // (2.2) Par.?
saṃnivṛttāstu te śūrā dṛṣṭvā sātvatam āhave / (3.1) Par.?
śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi // (3.2) Par.?
tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha / (4.1) Par.?
nivṛttānāṃ mahārāja mṛtyuṃ kṛtvā nivartanam // (4.2) Par.?
tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha / (5.1) Par.?
yad eko vārayāmāsa pāṇḍusenāṃ durāsadām // (5.2) Par.?
teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare / (6.1) Par.?
siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt // (6.2) Par.?
tena śabdena vitrastān pāñcālān bharatarṣabha / (7.1) Par.?
śiner naptā mahābāhur anvapadyata sātyakiḥ // (7.2) Par.?
sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam / (8.1) Par.?
saptabhir niśitair bāṇair anayad yamasādanam // (8.2) Par.?
tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān / (9.1) Par.?
javenābhyapatad dhīmān hārdikyaḥ śinipuṃgavam // (9.2) Par.?
tau siṃhāviva nardantau dhanvinau rathināṃ varau / (10.1) Par.?
anyonyam abhyadhāvetāṃ śastrapravaradhāriṇau // (10.2) Par.?
pāṇḍavāḥ saha pāñcālair yodhāścānye nṛpottamāḥ / (11.1) Par.?
prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ // (11.2) Par.?
nārācair vatsadantaiśca vṛṣṇyandhakamahārathau / (12.1) Par.?
abhijaghnatur anyonyaṃ prahṛṣṭāviva kuñjarau // (12.2) Par.?
carantau vividhānmārgān hārdikyaśinipuṃgavau / (13.1) Par.?
muhur antardadhāte tau bāṇavṛṣṭyā parasparam // (13.2) Par.?
cāpavegabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ / (14.1) Par.?
ākāśe samapaśyāma pataṃgān iva śīghragān // (14.2) Par.?
tam ekaṃ satyakarmāṇam āsādya hṛdikātmajaḥ / (15.1) Par.?
avidhyanniśitair bāṇaiścaturbhiścaturo hayān // (15.2) Par.?
sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ / (16.1) Par.?
aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ // (16.2) Par.?
tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ / (17.1) Par.?
sātyakiṃ tribhir āhatya dhanur ekena cicchide // (17.2) Par.?
nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ / (18.1) Par.?
anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ // (18.2) Par.?
tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām / (19.1) Par.?
āropya ca mahāvīryo mahābuddhir mahābalaḥ // (19.2) Par.?
amṛṣyamāṇo dhanuṣaśchedanaṃ kṛtavarmaṇā / (20.1) Par.?
kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt // (20.2) Par.?
tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ / (21.1) Par.?
jaghāna sūtam aśvāṃśca dhvajaṃ ca kṛtavarmaṇaḥ // (21.2) Par.?
tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ / (22.1) Par.?
hatāśvasūtaṃ samprekṣya rathaṃ hemapariṣkṛtam // (22.2) Par.?
roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa / (23.1) Par.?
cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam // (23.2) Par.?
tacchūlaṃ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ / (24.1) Par.?
cūrṇitaṃ pātayāmāsa mohayann iva mādhavam / (24.2) Par.?
tato 'pareṇa bhallena hṛdyenaṃ samatāḍayat // (24.3) Par.?
sa yuddhe yuyudhānena hatāśvo hatasārathiḥ / (25.1) Par.?
kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata // (25.2) Par.?
tasmin sātyakinā vīre dvairathe virathīkṛte / (26.1) Par.?
samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam // (26.2) Par.?
putrasya tava cātyarthaṃ viṣādaḥ samapadyata / (27.1) Par.?
hatasūte hatāśve ca virathe kṛtavarmaṇi // (27.2) Par.?
hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam / (28.1) Par.?
abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam // (28.2) Par.?
tam āropya rathopasthe miṣatāṃ sarvadhanvinām / (29.1) Par.?
apovāha mahābāhustūrṇam āyodhanād api // (29.2) Par.?
śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi / (30.1) Par.?
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // (30.2) Par.?
tatpare nāvabudhyanta sainyena rajasāvṛte / (31.1) Par.?
tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam // (31.2) Par.?
duryodhanastu samprekṣya bhagnaṃ svabalam antikāt / (32.1) Par.?
javenābhyapatat tūrṇaṃ sarvāṃścaiko nyavārayat // (32.2) Par.?
pāṇḍūṃśca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam / (33.1) Par.?
śikhaṇḍinaṃ draupadeyān pāñcālānāṃ ca ye gaṇāḥ // (33.2) Par.?
kekayān somakāṃścaiva pāñcālāṃścaiva māriṣa / (34.1) Par.?
asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat // (34.2) Par.?
atiṣṭhad āhave yattaḥ putrastava mahābalaḥ / (35.1) Par.?
yathā yajñe mahān agnir mantrapūtaḥ prakāśayan // (35.2) Par.?
taṃ pare nābhyavartanta martyā mṛtyum ivāhave / (36.1) Par.?
athānyaṃ ratham āsthāya hārdikyaḥ samapadyata // (36.2) Par.?
Duration=0.13545107841492 secs.