Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 205.4 navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā //
MBh, 1, 46, 21.1 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ /
MBh, 1, 68, 56.1 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 109, 27.4 tat sukhaṃ dvipadāṃ nāsti vidyate taccatuṣpadām /
MBh, 1, 114, 8.7 brāhmaṇo dvipadāṃ śreṣṭho devaśreṣṭhaśca mārutaḥ /
MBh, 1, 122, 38.19 tataḥ sampūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ /
MBh, 1, 151, 13.22 dvipaccatuṣpanmāṃsaiśca bahubhiścaudanācalaiḥ /
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 188, 3.2 āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ //
MBh, 1, 192, 27.2 abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara //
MBh, 3, 84, 16.1 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara /
MBh, 3, 98, 21.1 sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja /
MBh, 3, 184, 19.2 śreṣṭhāni yāni dvipadāṃ variṣṭha yajñeṣu vidvann upapādayanti /
MBh, 3, 206, 6.3 prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara //
MBh, 4, 2, 12.1 sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ /
MBh, 6, 52, 17.1 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ /
MBh, 6, 55, 93.1 tam āpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham /
MBh, 6, 93, 16.2 anumānya raṇe bhīṣmam ito 'haṃ dvipadāṃ varam //
MBh, 7, 66, 6.2 nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho //
MBh, 7, 87, 7.1 yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara /
MBh, 7, 101, 15.1 taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat /
MBh, 7, 131, 73.2 śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ //
MBh, 7, 134, 3.3 nyavārayanmahārāja kṛpaśca dvipadāṃ varaḥ //
MBh, 8, 18, 44.2 droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ //
MBh, 8, 51, 55.1 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum /
MBh, 9, 34, 33.3 phalaṃ ca dvipadāṃ śreṣṭha karmanirvṛttim eva ca //
MBh, 9, 41, 22.2 uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ //
MBh, 9, 62, 63.2 tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara //
MBh, 10, 1, 22.2 dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim //
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 12, 11, 11.3 śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ //
MBh, 12, 285, 25.2 atra teṣām adhīkāro dharmeṣu dvipadāṃ vara //
MBh, 12, 322, 1.2 sa evam ukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa /
MBh, 12, 322, 1.3 jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam //
MBh, 12, 336, 21.1 vāyunā dvipadāṃ śreṣṭha prathito jagadāyuṣā /
MBh, 13, 27, 20.2 asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ //
MBh, 13, 34, 12.2 āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ /