Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 49, 3.1 vayaś cit te patatriṇo dvipac catuṣpad arjuni /
ṚV, 1, 94, 5.1 viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ /
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 124, 1.2 devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai //
ṚV, 1, 157, 3.2 trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade //
ṚV, 1, 164, 24.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
ṚV, 3, 62, 14.1 somo asmabhyaṃ dvipade catuṣpade ca paśave /
ṚV, 5, 81, 2.1 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 6, 74, 1.2 dame dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 9, 69, 7.2 śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 10, 37, 11.1 asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade /
ṚV, 10, 85, 43.2 adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 85, 44.2 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 97, 20.2 dvipac catuṣpad asmākaṃ sarvam astv anāturam //
ṚV, 10, 117, 8.1 ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt /
ṚV, 10, 117, 8.2 catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ //
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 165, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //