Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 11, 17.3 āstīkād dvijamukhyād vai sarpasatre dvijottama //
MBh, 1, 13, 34.4 tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama /
MBh, 1, 24, 2.3 bhavanāni niṣādānāṃ tatra santi dvijottama /
MBh, 1, 25, 2.1 dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt /
MBh, 1, 31, 17.2 asaṃkhyeyeti matvā tān na bravīmi dvijottama //
MBh, 1, 33, 10.4 teṣu tatropaviṣṭeṣu pannageṣu dvijottama /
MBh, 1, 35, 1.2 elāpatrasya tu vacaḥ śrutvā nāgā dvijottama /
MBh, 1, 39, 2.2 nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama /
MBh, 1, 39, 17.3 ahaṃ te 'dya pradāsyāmi nivartasva dvijottama /
MBh, 1, 43, 2.1 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama /
MBh, 1, 43, 33.1 pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama /
MBh, 1, 47, 23.2 avaśāni vinaṣṭāni pannagānāṃ dvijottama //
MBh, 1, 56, 1.2 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama /
MBh, 1, 56, 6.3 parikliśyann api krodhaṃ dhṛtavān vai dvijottama //
MBh, 1, 57, 62.1 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama /
MBh, 1, 71, 2.1 etad icchāmyahaṃ śrotuṃ vistareṇa dvijottama /
MBh, 1, 72, 9.3 tasmān mānyaśca pūjyaśca mamāpi tvaṃ dvijottama //
MBh, 1, 114, 11.7 etad icchāmi bhagavaṃstvattaḥ śrotuṃ dvijottama /
MBh, 1, 121, 21.7 kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama /
MBh, 1, 121, 21.9 varaṃ tava dadāmyadya yad uktaṃ te dvijottama /
MBh, 1, 146, 13.2 sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama /
MBh, 1, 151, 1.11 iha mām āśitaṃ kartuṃ prayatasva dvijottama /
MBh, 1, 151, 25.3 tataḥ sā vavṛdhe bālā yājñasenī dvijottama /
MBh, 1, 168, 11.1 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama /
MBh, 1, 179, 14.8 eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama /
MBh, 2, 0, 1.16 kiṃ cakāra mahātejāstanme brūhi dvijottama //
MBh, 3, 39, 4.1 etad icchāmyahaṃ śrotuṃ tvatprasādād dvijottama /
MBh, 3, 186, 11.1 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama /
MBh, 3, 186, 12.1 anubhūtaṃ hi bahuśas tvayaikena dvijottama /
MBh, 3, 200, 7.1 mūḍho naikṛtikaś cāpi capalaśca dvijottama /
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 201, 7.1 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama /
MBh, 3, 202, 6.1 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama /
MBh, 3, 203, 51.1 yathāśrutam idaṃ sarvaṃ samāsena dvijottama /
MBh, 3, 204, 27.1 eteṣu yas tu varteta samyag eva dvijottama /
MBh, 3, 205, 21.2 anatikramaṇīyā hi brāhmaṇā vai dvijottama /
MBh, 3, 206, 8.2 abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama //
MBh, 3, 288, 15.2 yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama //
MBh, 5, 17, 6.1 etad icchāmi bhagavan kathyamānaṃ dvijottama /
MBh, 5, 109, 20.1 atra rājñā maruttena yajñeneṣṭaṃ dvijottama /
MBh, 5, 116, 11.1 śate dve tu mamāśvānām īdṛśānāṃ dvijottama /
MBh, 5, 186, 29.2 rāma rāma nivartasva yuddhād asmād dvijottama /
MBh, 6, BhaGī 1, 7.1 asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama /
MBh, 7, 1, 4.2 yad aceṣṭata kauravyastanme brūhi dvijottama //
MBh, 7, 134, 71.3 tvam apyupekṣāṃ kuruṣe teṣu nityaṃ dvijottama //
MBh, 7, 160, 7.1 sasurāsuragandharvān imāṃl lokān dvijottama /
MBh, 9, 1, 3.1 etad icchāmyahaṃ śrotuṃ tad ācakṣva dvijottama /
MBh, 9, 4, 15.2 tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama //
MBh, 9, 36, 38.2 vinivṛttā saricchreṣṭhā katham etad dvijottama //
MBh, 9, 37, 2.1 kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama /
MBh, 11, 8, 46.1 mahatā śokajālena praṇunno 'smi dvijottama /
MBh, 12, 1, 37.1 ahaṃ tvajñāsiṣaṃ paścāt svasodaryaṃ dvijottama /
MBh, 12, 182, 1.2 brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama /
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 192, 113.2 jalam etannipatitaṃ mama pāṇau dvijottama /
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 253, 10.2 abruvan gaccha panthānam āsthāyemaṃ dvijottama //
MBh, 12, 253, 47.3 bravīmi yat tu vacanaṃ tacchṛṇuṣva dvijottama //
MBh, 12, 255, 14.3 pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama //
MBh, 12, 326, 67.1 ekākī vidyayā sārdhaṃ vihariṣye dvijottama /
MBh, 12, 326, 88.2 bhaviṣyati vadhastasya matta eva dvijottama //
MBh, 12, 326, 94.1 haṃso hayaśirāścaiva prādurbhāvā dvijottama /
MBh, 12, 332, 3.2 tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottama //
MBh, 12, 332, 4.2 na tat samprāpnute kaścid ṛte hyāvāṃ dvijottama //
MBh, 12, 332, 19.1 āvām api ca dharmasya gṛhe jātau dvijottama /
MBh, 12, 332, 21.1 vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama /
MBh, 13, 10, 41.2 varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama /
MBh, 13, 10, 48.1 pūrvadehe yathā vṛttaṃ tannibodha dvijottama /
MBh, 13, 10, 52.1 etasmāt kāraṇād brahman prahase tvāṃ dvijottama /
MBh, 13, 12, 31.2 samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama //
MBh, 13, 14, 92.1 tato mām āha devendraḥ prītaste 'haṃ dvijottama /
MBh, 13, 14, 194.2 sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama //
MBh, 13, 18, 17.2 samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama /
MBh, 13, 20, 14.1 bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama /
MBh, 13, 27, 41.1 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama /
MBh, 13, 67, 20.1 etat sudurlabhataram iha loke dvijottama /
MBh, 14, 3, 12.1 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama /
MBh, 14, 15, 1.2 vijite pāṇḍaveyaistu praśānte ca dvijottama /
MBh, 14, 53, 22.1 lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama /
MBh, 14, 57, 6.3 svargadvārasya gamane sthāne ceha dvijottama //
MBh, 14, 57, 30.3 prāptuṃ prāṇān vimokṣyāmi paśyataste dvijottama //
MBh, 14, 62, 2.2 tad avāpa kathaṃ ceti tanme brūhi dvijottama //
MBh, 14, 93, 15.3 pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama //
MBh, 14, 93, 24.2 strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama //
MBh, 14, 93, 31.1 bhavān hi paripālyo me sarvayatnair dvijottama /
MBh, 18, 5, 5.1 āho svicchāśvataṃ sthānaṃ teṣāṃ tatra dvijottama /
Rāmāyaṇa
Rām, Utt, 31, 2.1 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama /
Rām, Utt, 69, 7.1 so 'haṃ nimitte kasmiṃścid vijñātāyur dvijottama /
Rām, Utt, 69, 11.1 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama /
Rām, Utt, 69, 20.2 āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama //
Rām, Utt, 69, 23.1 idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama /
Daśakumāracarita
DKCar, 1, 1, 61.1 dvijottama kaścidatra tiṣṭhati /
Harivaṃśa
HV, 1, 10.1 teṣāṃ karmāvadātāni tvayoktāni dvijottama /
HV, 23, 1.3 druhyoścānor yadoś caiva turvasoś ca dvijottama /
Kūrmapurāṇa
KūPur, 2, 34, 50.1 paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
Liṅgapurāṇa
LiPur, 1, 29, 60.1 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama /
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
LiPur, 1, 30, 8.1 kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama /
LiPur, 1, 35, 21.2 puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama //
LiPur, 1, 36, 56.1 devāś ca dudruvuḥ sarve dhvastavīryā dvijottama /
LiPur, 1, 41, 3.2 indriyāṇi daśaikaṃ ca tanmātrāṇi dvijottama //
LiPur, 2, 25, 100.2 ātmano dakṣiṇe caiva somāyeti dvijottama //
Matsyapurāṇa
MPur, 26, 9.3 tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama //
MPur, 47, 124.2 sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama //
Viṣṇupurāṇa
ViPur, 1, 2, 33.2 guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama //
ViPur, 1, 5, 50.2 tretāyugamukhe brahmā kalpasyādau dvijottama /
ViPur, 1, 8, 16.3 yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
ViPur, 1, 8, 22.1 śaṃkaro bhagavāñchaurir gaurī lakṣmīr dvijottama /
ViPur, 1, 8, 28.1 avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama /
ViPur, 1, 9, 28.2 svalpe 'pi hi babhūvus te sābhilāṣā dvijottama //
ViPur, 1, 15, 83.1 kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama /
ViPur, 1, 22, 15.2 te sarve sarvabhūtasya viṣṇor aṃśā dvijottama //
ViPur, 2, 2, 54.2 nadyaśca śataśastebhyaḥ prasūtā yā dvijottama //
ViPur, 2, 4, 18.2 plakṣastannāmasaṃjño 'yaṃ plakṣadvīpo dvijottama //
ViPur, 2, 6, 46.2 narakasvargasaṃjñe vai pāpapuṇye dvijottama //
ViPur, 2, 7, 9.2 saptarṣimaṇḍalaṃ tasmāllakṣam ekaṃ dvijottama //
ViPur, 2, 9, 13.1 tasya saṃsparśanirdhūtapāpapaṅko dvijottama /
ViPur, 2, 13, 34.1 jātismaratvād udvignaḥ saṃsārātsa dvijottama /
ViPur, 2, 15, 27.1 kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 3, 4, 4.1 tadanenaiva vedānāṃ śākhābhedāndvijottama /
ViPur, 3, 4, 25.1 ityetāḥ pratiśākhābhyo 'pyanuśākhā dvijottama /
ViPur, 3, 5, 29.1 yajūṃṣi yairadhītāni tāni viprairdvijottama /
ViPur, 3, 6, 4.1 hiraṇyanābhaḥ kausalyaḥ pauṣpiñjiśca dvijottama /
ViPur, 3, 18, 60.2 viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama //
ViPur, 3, 18, 95.2 prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama //
ViPur, 4, 24, 106.1 te tu pārīkṣite kāle maghāsv āsan dvijottama /
ViPur, 5, 1, 11.2 tathetyāha ca taṃ kaṃso vasudevaṃ dvijottama /
ViPur, 5, 3, 9.2 vijñāpayāmāsa tadā kaṃsādbhīto dvijottama //
ViPur, 5, 5, 12.1 ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama /
ViPur, 5, 6, 29.1 tatastatrātirūkṣe 'pi gharmakāle dvijottama /
ViPur, 5, 22, 10.2 jitaśca rāmakṛṣṇābhyāmapakrānto dvijottama //
ViPur, 5, 29, 16.2 ācitā mauravaiḥ pāśaiḥ kṣurāntairbhūrdvijottama //
ViPur, 5, 30, 32.1 taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama /
ViPur, 5, 31, 1.3 prahasya bhāvagambhīramuvācendraṃ dvijottama //
ViPur, 5, 32, 7.2 bāṇasya tanayām ūṣāmupayeme dvijottama //
ViPur, 5, 37, 64.2 tale vivyādha tenaiva tomareṇa dvijottama //
ViPur, 6, 1, 4.2 caturyugasahasre tu brahmaṇo dve dvijottama //
ViPur, 6, 1, 48.2 kaler vṛddhis tadā prājñair anumeyā dvijottama //
ViPur, 6, 7, 42.1 tasya cālambanavataḥ sthūlarūpaṃ dvijottama /
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 36.1 anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama /
Garuḍapurāṇa
GarPur, 1, 50, 84.1 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottama /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 13.1 tatas tasmāt punaś cakram uttatāra dvijottama /
GokPurS, 11, 63.2 ity uktvā māṃ nabhovāṇī virarāma dvijottama //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.2 āścaryametadakhilaṃ kathitaṃ bho dvijottama /
SkPur (Rkh), Revākhaṇḍa, 10, 1.2 kasminkalpe mahābhāgā narmadeyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 20, 45.3 vartate mānase yatte mayā jñātaṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 20, 67.1 sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 20, 76.3 ye catvāraśca te kumbhāḥ samudrāste dvijottama //
SkPur (Rkh), Revākhaṇḍa, 21, 1.2 śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 1.2 jāleśvare 'pi yatproktaṃ tvayā pūrvaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 55.1 na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama /
SkPur (Rkh), Revākhaṇḍa, 27, 7.3 ājanmajanma me bhartā bhavedbāṇo dvijottama //
SkPur (Rkh), Revākhaṇḍa, 27, 8.1 nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 35, 1.3 uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama //
SkPur (Rkh), Revākhaṇḍa, 36, 2.3 vidhānaṃ śrotumicchāmi tvatsakāśāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 39, 21.1 kathaṃ vā saṃsthitāgatya kapilā sā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 43, 12.2 vyādhiṃ sattvakṣayaṃ mohaṃ jñātvā varṇā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 44, 2.4 dānadharmāḥ samastāśca tvatprasādāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 73, 16.3 tatsarvaṃ kathayasvāśu prayatnena dvijottama //
SkPur (Rkh), Revākhaṇḍa, 76, 22.1 vṛddhiṃ yātu sadā vaṃśo jñātivargo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 83, 45.3 itastato 'pi sampaśyan kathayasva dvijottama //
SkPur (Rkh), Revākhaṇḍa, 83, 73.2 samūhya tāni saṃgṛhya gaccha revāṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 83, 87.1 tyaja mūlamanarthasya lobhamenaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 85, 3.1 nimagno duḥkhasaṃsāre hṛtarājyo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 85, 26.3 duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama //
SkPur (Rkh), Revākhaṇḍa, 85, 39.1 abalā tamuvācedaṃ tiṣṭha tiṣṭha dvijottama /
SkPur (Rkh), Revākhaṇḍa, 138, 5.1 tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama /
SkPur (Rkh), Revākhaṇḍa, 172, 10.3 anugrahaṃ tu śāṇḍilyāḥ prārthayāma dvijottama //
SkPur (Rkh), Revākhaṇḍa, 180, 33.1 daśāśvamedhikaṃ tīrthaṃ tathā satyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 180, 38.2 kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 182, 45.1 dattvā śirasi yaḥ snāti bhṛgukṣetre dvijottama /
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 191, 4.2 kathaṃ siddheśvare prāptāḥ siddhiṃ devā dvijottama /
Sātvatatantra
SātT, 1, 44.1 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama /
SātT, 3, 10.2 yaśasaḥ pṛthagbhedaṃ mattaḥ śṛṇu dvijottama //
SātT, 4, 12.2 nirguṇatvād akhaṇḍatvād ānandatvād dvijottama //
SātT, 4, 46.2 bhaktistambhakaraṃ proktaṃ bhaktiniṣṭhe dvijottama //
SātT, 4, 54.2 mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama //
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 8, 37.1 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama /
SātT, 9, 28.1 atha māṃ pṛcchatī vākyaṃ madvākyaṃ ca dvijottama /