Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 165, 12.6 lalāṭaṃ śravaṇe caiva nayanadvitayaṃ tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 4.1 bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate /
AHS, Nidānasthāna, 13, 45.2 bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam //
AHS, Cikitsitasthāna, 17, 40.1 amṛtādvitayaṃ sivātikā surakāṣṭhaṃ sapuraṃ sagojalam /
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 8, 254.0 rājyadvitayasainyasāmagryā ca nāhamaśmakeśād vasantabhānor nyūno nītyāviṣṭaśca //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 88.2 upamāvyatirekākhyaṃ rūpakadvitayaṃ yathā //
Kūrmapurāṇa
KūPur, 1, 43, 10.2 sahasradvitayocchrāyāstāvadvistāriṇaśca te //
KūPur, 2, 15, 3.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum //
KūPur, 2, 44, 2.1 gate parārdhadvitaye kālo lokaprakālanaḥ /
Laṅkāvatārasūtra
LAS, 2, 128.2 nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ //
Liṅgapurāṇa
LiPur, 1, 96, 8.2 bālendudvitayākāratīkṣṇadaṃṣṭrāṅkuradvayaḥ //
Matsyapurāṇa
MPur, 64, 18.2 māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam //
Trikāṇḍaśeṣa
TriKŚ, 2, 23.2 daṇḍo dhanvantaraṃ tasya sahasradvitayena tu //
Viṣṇupurāṇa
ViPur, 2, 2, 12.2 sahasradvitayocchrāyāstāvadvistāriṇaśca te //
Yājñavalkyasmṛti
YāSmṛ, 3, 197.1 etad yo na vijānāti mārgadvitayam ātmavān /
Abhidhānacintāmaṇi
AbhCint, 2, 50.2 kalā taiḥ pañcadaśabhirleśastaddvitayena ca //
Kathāsaritsāgara
KSS, 4, 1, 129.2 āśvāsayāmāsa sa tāṃ bālakadvitayānvitām //
Mātṛkābhedatantra
MBhT, 13, 10.1 brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.2 aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum /
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
Rasaprakāśasudhākara
RPSudh, 1, 95.1 bhastrikādvitayenaiva yāvadabhrakaśeṣakam /
RPSudh, 3, 37.1 rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /
RPSudh, 5, 41.1 paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān /
RPSudh, 5, 59.2 dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //
RPSudh, 10, 24.1 nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt /
Rasaratnasamuccaya
RRS, 5, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /
RRS, 5, 236.1 svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /
RRS, 8, 19.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RRS, 9, 24.1 yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /
RRS, 10, 26.1 nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
RRS, 10, 56.1 puṭaṃ bhūmitale tattadvitastidvitayocchrayam /
RRS, 10, 89.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 13, 26.1 prasvinno vālukāyantre guñjādvitayasaṃmitaḥ /
Rasendracintāmaṇi
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 8, 106.2 triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //
RCint, 8, 110.1 pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
RCint, 8, 112.2 dugdhaśarāvadvitayaṃ pādair ekādikair adhikam //
RCint, 8, 187.1 ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /
Rasendracūḍāmaṇi
RCūM, 4, 22.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RCūM, 5, 121.1 nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
RCūM, 5, 154.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
RCūM, 9, 24.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
RCūM, 14, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /
RCūM, 14, 119.1 itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
RCūM, 14, 227.2 svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //
RCūM, 16, 61.1 grāsastu saptamo deyo vāradvitayayogataḥ /
Rasendrasārasaṃgraha
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
RSS, 1, 97.2 matsyākṣī yamaciñcā haridre dve punarnavādvitayam //
RSS, 1, 185.2 tadraktidvitayaṃ khādedghṛtabhrāmaramarditam //
RSS, 1, 326.2 karañjadvitayaṃ mūrvā śobhāñjanaśirīṣakau //
Rasārṇava
RArṇ, 11, 173.3 dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //
RArṇ, 12, 286.2 tasya paścimato devi yojanadvitaye punaḥ /
RArṇ, 17, 85.1 kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā /
Rājanighaṇṭu
RājNigh, Parp., 2.2 kṣīriṇīdvitayaṃ caiva trāyamāṇā rudantikā //
RājNigh, Śālm., 2.1 śamīdvayaṃ ca barburadvitayaṃ cārimedakaḥ /
RājNigh, Prabh, 1.2 dvir agnimanthaḥ śyonākadvitayaṃ cājaśṛṅgikā //
RājNigh, Sattvādivarga, 103.2 parimāṇaṃ tathonmānamiti dvitayam īryate //
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 28.2 atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate //
TantraS, Dvāviṃśam āhnikam, 48.2 ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta //
Tantrāloka
TĀ, 8, 77.1 tatraiva dakṣiṇe hemahimavaddvitayāntare /
TĀ, 8, 421.1 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
TĀ, 16, 230.1 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
Ānandakanda
ĀK, 1, 6, 17.1 guñjādvitayamātraṃ tu guḍena saha bhakṣayet /
ĀK, 1, 15, 189.1 yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam /
ĀK, 1, 23, 489.1 tasya paścimato devi yojanadvitaye punaḥ /
ĀK, 1, 25, 20.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
ĀK, 1, 26, 172.1 nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
ĀK, 1, 26, 229.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
ĀK, 2, 6, 6.2 kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati //
Āryāsaptaśatī
Āsapt, 2, 209.2 mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati //
Bhāvaprakāśa
BhPr, 6, 8, 146.1 gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 5.0 anyacca sūkṣmāṇi tāmrapatrāṇi paladvitayamātrayā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 30.2 prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā //
Kokilasaṃdeśa
KokSam, 2, 61.1 tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda /
Mugdhāvabodhinī
MuA zu RHT, 11, 7.2, 1.2 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
Rasakāmadhenu
RKDh, 1, 1, 146.1 yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt /
RKDh, 1, 2, 30.1 puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /
RKDh, 1, 2, 46.2 triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //
RKDh, 1, 2, 50.1 pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
RKDh, 1, 2, 52.2 dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 25.2, 2.0 sthālīdvitayasampuṭāt haṇḍikādvayakṛtapuṭaviśeṣāt //
RRSBoṬ zu RRS, 10, 56.2, 2.0 vitastidvitayocchrayaṃ hastapramāṇonnatam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 25.2, 3.0 sthālīdvitayasaṃpuṭāditi //
Rasasaṃketakalikā
RSK, 4, 71.2 eva siddharasādvalladvitayaṃ vā catuṣṭayam //
RSK, 5, 21.2 brāhmīdvitayarasāḍhyā guṭikāḥ kāryāścaṇakābhāḥ //
Rasataraṅgiṇī
RTar, 2, 63.2 tolakadvitayeneha karṣaḥ syātsaiva tindukaḥ //
RTar, 3, 16.1 sampuṭākāratāṃ nītā malladvitayayojanāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 40, 21.2 ayutadvitayaṃ vaste varṣāṇāṃ śivamandire //
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /