Occurrences

Baudhāyanaśrautasūtra
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 5.0 dvitā yo vṛtrahantama ity āśvinasya //
Ṛgveda
ṚV, 1, 37, 9.2 yat sīm anu dvitā śavaḥ //
ṚV, 1, 62, 7.1 dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ /
ṚV, 1, 127, 7.1 dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ /
ṚV, 1, 132, 3.2 vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ /
ṚV, 2, 4, 2.1 imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ /
ṚV, 3, 2, 1.2 dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati //
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 43, 6.2 pra ye dvitā diva ṛñjanty ātāḥ susaṃmṛṣṭāso vṛṣabhasya mūrāḥ //
ṚV, 3, 49, 2.1 yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām /
ṚV, 4, 42, 1.1 mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ /
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
ṚV, 6, 17, 9.1 adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ /
ṚV, 6, 45, 8.1 yasya viśvāni hastayor ūcur vasūni ni dvitā /
ṚV, 6, 48, 13.1 bharadvājāyāva dhukṣata dvitā /
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 7, 86, 1.2 pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma //
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 13, 24.2 ni barhiṣi priye sadad adha dvitā //
ṚV, 8, 24, 25.2 dvitā kutsāya śiśnatho ni codaya //
ṚV, 8, 28, 1.2 vidann aha dvitāsanan //
ṚV, 8, 70, 2.1 indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari /
ṚV, 8, 71, 11.2 dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi //
ṚV, 8, 83, 8.1 pra bhrātṛtvaṃ sudānavo 'dha dvitā samānyā /
ṚV, 8, 84, 2.1 kavim iva pracetasaṃ yaṃ devāso adha dvitā /
ṚV, 8, 93, 32.1 dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ /
ṚV, 9, 94, 2.1 dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta /
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 102, 1.2 viśvā pari priyā bhuvad adha dvitā //
ṚV, 10, 48, 9.1 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā /