Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 37.2 saṃketakaṃ dvitīyasmin prahare paryakalpyata //
KSS, 1, 4, 54.2 tāvaddvitīye prahare sa purodhā upāgamat //
KSS, 1, 6, 127.2 śarvavarmadvitīyo 'haṃ saṃśayādityacintayam //
KSS, 2, 2, 7.2 dvitīyaścāpi vigatabhaya ityākhyayābhavat //
KSS, 2, 2, 114.1 tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ /
KSS, 2, 3, 46.2 dhanurdvitīyas tatraiva prāviśat sa bilāntaram //
KSS, 2, 3, 75.1 eko gopālako nāma dvitīyaḥ pālakastathā /
KSS, 2, 4, 40.1 vasantakadvitīyaśca gatvāhaṃ prajñayā svayā /
KSS, 2, 4, 123.2 tenaiva sadvitīyena saha laṅkāṃ tato 'gamat //
KSS, 2, 5, 40.1 dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam /
KSS, 2, 5, 124.1 dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 3, 3, 116.1 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
KSS, 3, 3, 120.1 dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
KSS, 3, 5, 111.2 kīrtir dvitīyā gaṅgeva vicacāra himācale //
KSS, 3, 6, 8.2 dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ //
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 202.1 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
KSS, 4, 1, 21.2 ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ //
KSS, 4, 1, 109.1 dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān /
KSS, 4, 2, 53.1 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
KSS, 4, 2, 76.2 dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam //
KSS, 4, 3, 49.2 bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ //
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 5, 1, 124.1 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
KSS, 5, 1, 210.1 tacchrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
KSS, 5, 2, 84.1 tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
KSS, 5, 2, 119.2 dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata //
KSS, 5, 2, 173.2 anurūpastad etasya dvitīyaḥ parikalpyatām //
KSS, 5, 2, 174.2 nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti //
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 211.2 ekatvannūpuraspardhidvitīyānayanaṃ mayā //
KSS, 5, 2, 212.1 ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
KSS, 5, 2, 232.1 abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
KSS, 5, 2, 232.2 asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat //
KSS, 5, 2, 233.2 āneṣyāmyaham ambhojaṃ dvitīyam api deva te //
KSS, 5, 2, 242.2 śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam //
KSS, 5, 2, 285.2 ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati //
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 5, 3, 141.2 vaḍavāgnau pated eko dvitīyaścottaret tataḥ //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 189.2 so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava //
KSS, 5, 3, 263.2 bindumatyai dvitīyasyai patnyai sarvaṃ tathāvidhaḥ //
KSS, 6, 1, 123.2 eko vipro dvitīyaśca caṇḍālastasthatuḥ purā //
KSS, 6, 1, 126.1 dvitīyastu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
KSS, 6, 1, 161.1 dvitīye 'hani cāsthānaṃ tāvānāyya sa pṛṣṭavān /
KSS, 6, 1, 189.2 tatra saṃmilitaścaiṣa dvitīyo brāhmaṇaḥ sakhā //
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /