Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 8, 6, 6.1 eka eva rudro na dvitīyāya tasthe //
TS, 2, 1, 2, 2.9 yad dvitīyaṃ sā phalgunī /
TS, 2, 1, 7, 1.3 yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat /
TS, 3, 1, 9, 2.2 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
TS, 5, 2, 3, 57.1 tricitīkaṃ cinvīta dvitīyaṃ cinvānaḥ //
TS, 5, 4, 6, 35.0 yad apratirathaṃ dvitīyo hotānvāhāpraty eva tena yajamāno bhrātṛvyāñ jayati //
TS, 5, 5, 4, 6.0 yad dvitīyam parāpatat tad asāv abhavat //
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 5, 21.0 vyanyād dvitīyām upadhāya //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
TS, 6, 5, 5, 11.0 praty eva prathamena dhatte visṛjati dvitīyena vidhyati tṛtīyena //
TS, 6, 5, 5, 16.0 prāṇam eva prathamenāspṛṇutāpānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 5, 18.0 prāṇam eva prathamena spṛṇute 'pānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 6, 6.0 sā dvitīyam apacat //