Occurrences

Maitrāyaṇīsaṃhitā
Aṣṭādhyāyī
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 17.0 tad dvitīyasya ṛtor abhigṛhṇāti //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 2.0 ajāder dvitīyasya //
Mahābhārata
MBh, 3, 23, 32.2 dvitīyasyeva sūryasya yugānte pariviṣyataḥ //
MBh, 8, 16, 20.2 viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ //
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 134, 3.2 dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate //
MBh, 12, 310, 3.2 yathā nānyasya loke 'smin dvitīyasyeha kasyacit //
Harivaṃśa
HV, 23, 114.1 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ /
Matsyapurāṇa
MPur, 123, 7.2 kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 2.0 iti dvitīyasyādyamāhnikam //
Viṣṇupurāṇa
ViPur, 1, 3, 28.1 dvitīyasya parārdhasya vartamānasya vai dvija /
Viṣṇusmṛti
ViSmṛ, 18, 33.1 aputrarikthasya yā gatiḥ sātrārdhasya dvitīyasya //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
Kathāsaritsāgara
KSS, 5, 2, 84.1 tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
Kālikāpurāṇa
KālPur, 56, 5.1 dvitīyasya tu varṇasya caṇḍikā yoginī matā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 5.0 atha dvitīyasya parihāraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 106.2 dvitīyasya tu putrasya sambhavaḥ kathito mayā //