Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Cik., 3, 28.2 jvalanātapavāyvambubhaktidveṣāvaniścitau //
Mahābhārata
MBh, 3, 247, 23.2 na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune //
MBh, 6, BhaGī 3, 34.1 indriyasyendriyasyārthe rāgadveṣau vyavasthitau /
MBh, 12, 277, 37.2 icchādveṣau bhayodvegau sarvathā mukta eva saḥ //
MBh, 12, 284, 4.2 rāgadveṣau vivardhete hyanityatvam apaśyataḥ //
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 14, 28, 2.2 kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya //
Manusmṛti
ManuS, 12, 26.1 sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
Liṅgapurāṇa
LiPur, 1, 39, 55.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
Matsyapurāṇa
MPur, 144, 26.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
Suśrutasaṃhitā
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Utt., 39, 25.2 icchādveṣau muhuścāpi śītavātātapādiṣu //
Viṣṇupurāṇa
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
Yājñavalkyasmṛti
YāSmṛ, 3, 74.1 prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 5.1 rāgadveṣau manodharmau na manas te kadācana /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 33.2 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau //