Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 5.1 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
KSS, 1, 4, 13.1 athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
KSS, 1, 4, 15.1 varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
KSS, 1, 4, 16.1 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
KSS, 1, 4, 16.2 tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat //
KSS, 2, 2, 102.1 tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
KSS, 2, 2, 103.1 uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 5, 22.2 sakhyā rahasyadhāriṇyā tasyāmevāruroha sā //
KSS, 2, 5, 72.1 sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
KSS, 2, 5, 172.2 pūjāmādāya sāśvāsaṃ sakhījanayutā yayau //
KSS, 2, 6, 71.1 tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām /
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 3, 6.2 yathā sabhayarambhādisakhīcetāṃsyakampayat //
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 3, 4, 231.2 bhadrāṃ yogeśvarī nāma sakhī kācidupāyayau //
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 364.1 taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ /
KSS, 3, 4, 375.1 āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ /
KSS, 3, 4, 378.2 kᄆptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ //
KSS, 3, 6, 57.1 tacchrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā /
KSS, 3, 6, 102.2 utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ //
KSS, 3, 6, 105.1 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
KSS, 3, 6, 106.1 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
KSS, 3, 6, 140.1 athotpatanamantraṃ sā paṭhitvā sasakhījanā /
KSS, 4, 1, 117.2 sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣvapi //
KSS, 4, 1, 136.1 pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
KSS, 4, 2, 4.2 mūrtā vidyā ivāyātāḥ sakhyastāṃ paryupāsata //
KSS, 5, 2, 166.1 tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye /
KSS, 6, 2, 65.1 tatsakhīyakṣiṇīvṛṣṭairapūri svarṇarāśibhiḥ /