Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 109, 1.2 bādhethāṃ dveṣo nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
Atharvaveda (Śaunaka)
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 7, 92, 1.1 sa sutrāmā svavāṁ indro asmad ārāc cid dveṣaḥ sanutar yuyotu /
AVŚ, 8, 4, 2.2 brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 15.0 yavān praskandayati yavo 'si yavayāsmad dveṣo yavayārātīr iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 14.0 yavo 'si yavayāsmad dveṣa iti yavaṃ prāsyati //
Kauśikasūtra
KauśS, 11, 3, 17.1 yavo 'si yavayāsmad dveṣo yavayārātim iti yavān //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 7.2 antar ahaṃ tvayā dveṣo antar arātīr dadhe /
MS, 1, 2, 11, 1.6 yavaya dveṣo asmat /
MS, 1, 2, 14, 5.3 yavaya dveṣo asmad yavayārātim /
Taittirīyasaṃhitā
TS, 1, 3, 1, 1.6 yavo 'si yavayāsmad dveṣaḥ //
TS, 1, 3, 2, 2.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 3, 6, 1.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
Taittirīyāraṇyaka
TĀ, 5, 9, 7.7 apa dveṣo apa hvara ity āha bhrātṛvyāpanuttyai /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 26.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 6, 1.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
Ṛgveda
ṚV, 1, 34, 11.2 prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 48, 8.2 apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ //
ṚV, 1, 157, 4.2 prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 167, 9.2 te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ //
ṚV, 2, 33, 2.2 vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ //
ṚV, 4, 10, 7.1 kṛtaṃ ciddhi ṣmā sanemi dveṣo 'gna inoṣi martāt /
ṚV, 5, 20, 2.2 apa dveṣo apa hvaro 'nyavratasya saścire //
ṚV, 5, 80, 5.2 apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt //
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 6, 44, 16.2 matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ //
ṚV, 6, 46, 12.2 adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ //
ṚV, 6, 47, 12.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 6, 47, 13.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 58, 6.2 ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 7, 104, 2.2 brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine //
ṚV, 8, 18, 11.2 ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ //
ṚV, 8, 44, 11.2 bhinddhi dveṣaḥ sahaskṛta //
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 8, 79, 4.2 yāvīr aghasya cid dveṣaḥ //
ṚV, 10, 35, 9.1 adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe /
ṚV, 10, 63, 12.2 āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye //
ṚV, 10, 77, 6.2 vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota //
ṚV, 10, 131, 6.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 10, 131, 7.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //