Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
Mahābhārata
MBh, 1, 55, 16.1 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ /
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 3, 261, 7.2 mantrayāmāsa sacivair dharmajñaiśca purohitaiḥ //
MBh, 3, 263, 41.1 saṃvasatyatra sugrīvaś caturbhiḥ sacivaiḥ saha /
MBh, 3, 266, 65.2 kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ //
MBh, 3, 267, 46.2 bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha //
MBh, 3, 277, 39.1 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā /
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 5, 8, 8.2 duryodhanasya sacivair deśe deśe yathārhataḥ /
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 192, 16.1 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha /
MBh, 7, 53, 30.2 mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye //
MBh, 7, 89, 9.1 sacivaiścāparair mukhyair bahubhir mukhyakarmabhiḥ /
MBh, 12, 86, 25.2 dūtasya hantā nirayam āviśet sacivaiḥ saha //
MBh, 12, 112, 36.1 na mantrayeyam anyaiste sacivaiḥ saha karhicit /
Rāmāyaṇa
Rām, Bā, 4, 23.2 upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ //
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ay, 60, 14.1 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam /
Rām, Ay, 97, 12.1 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā /
Rām, Ār, 30, 4.2 upopaviṣṭaṃ sacivair marudbhir iva vāsavam //
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 35, 21.1 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ /
Rām, Ki, 7, 22.1 tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha /
Rām, Ki, 31, 1.1 aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha /
Rām, Ki, 45, 10.2 parikālayate krodhād dhāvantaṃ sacivaiḥ saha //
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 56, 13.1 mama pitrā viruddho hi sugrīvaḥ sacivaiḥ saha /
Rām, Su, 47, 13.2 anvāsyamānaṃ sacivaiḥ surair iva sureśvaram //
Rām, Yu, 2, 15.2 madvidhaiḥ sacivaiḥ sārdham ariṃ jetum ihārhasi //
Rām, Yu, 11, 20.1 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 15, 27.2 pareṣām abhighātārtham atiṣṭhat sacivaiḥ saha //
Rām, Yu, 20, 5.1 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ /
Rām, Yu, 20, 8.2 īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham //
Rām, Yu, 24, 17.2 eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ //
Rām, Yu, 31, 63.2 dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha //
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 51, 7.2 sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi //
Rām, Yu, 51, 12.1 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
Rām, Yu, 51, 13.2 rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati //
Rām, Yu, 71, 2.1 nānāpraharaṇair vīraiścaturbhiḥ sacivair vṛtaḥ /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 80, 33.2 niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ //
Rām, Yu, 80, 51.2 nivāryamāṇaṃ sacivair idaṃ vacanam abravīt //
Rām, Yu, 115, 16.2 pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha //
Rām, Yu, 116, 53.1 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha /
Rām, Utt, 14, 1.1 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ /
Rām, Utt, 16, 4.2 rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ //
Rām, Utt, 21, 29.1 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ /
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 31, 23.2 upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 10.2 sacivair abhyanujñātas tatheti pratipannavān //
BKŚS, 13, 22.1 tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam /
Harivaṃśa
HV, 15, 46.1 nigṛhītas tadāhaṃ tu sacivair mantrakovidaiḥ /
Kirātārjunīya
Kir, 6, 43.1 tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ /
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 13, 39.2 dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //
Kāvyālaṃkāra
KāvyAl, 4, 41.1 yadi vopekṣitaṃ tasya sacivaiḥ svārthasiddhaye /
Bhāratamañjarī
BhāMañj, 1, 947.1 abhyarthito 'tha sacivairnṛpatiḥ sa nijaṃ puram /
Kathāsaritsāgara
KSS, 3, 1, 12.1 tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 1.1 tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha /
KSS, 3, 5, 6.1 tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam /
KSS, 3, 6, 211.2 pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
Narmamālā
KṣNarm, 3, 9.2 sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 33.2 hṛdayasphuṭanabhayārtair arditum abhyarthyate sacivaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 11.1 hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 8.2 gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 31.2 prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī //