Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 15, 3.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVŚ, 1, 15, 4.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVŚ, 2, 7, 4.1 pari māṃ pari me prajāṃ pari ṇaḥ pāhi yad dhanam /
AVŚ, 2, 36, 6.1 ā krandaya dhanapate varam āmanasaṃ kṛṇu /
AVŚ, 3, 15, 1.2 nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam //
AVŚ, 3, 15, 2.2 te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi //
AVŚ, 3, 15, 5.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 5.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 5.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 6.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 6.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 6.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 20, 2.2 pra ṇo yaccha viśāṃ pate dhanadā asi nas tvam //
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 4, 31, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVŚ, 4, 31, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dhattāṃ varuṇaś ca manyuḥ /
AVŚ, 4, 38, 3.3 sā naḥ payasvaty aitu mā no jaiṣur idaṃ dhanam //
AVŚ, 5, 2, 4.1 yadi cin nu tvā dhanā jayantaṃ raṇe raṇe anumadanti viprāḥ /
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 4, 2.2 dhanair abhi śrutvā yanti vidur hi takmanāśanam //
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 19, 9.2 yo brāhmaṇasya sad dhanam abhi nārada manyate //
AVŚ, 5, 23, 2.1 asyendra kumārasya krimīn dhanapate jahi /
AVŚ, 6, 81, 1.2 prajāṃ dhanaṃ ca gṛhṇānaḥ parihasto abhūd ayam //
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 7, 50, 7.2 vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema //
AVŚ, 7, 60, 4.1 upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ /
AVŚ, 7, 81, 3.2 anūnam darśa mā kṛdhi prajayā ca dhanena ca //
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 81, 5.2 ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 8, 5, 16.2 prajāṃ dhanaṃ ca rakṣatu paripāṇaḥ sumaṅgalaḥ //
AVŚ, 10, 8, 42.2 indro na tasthau samare dhanānām //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 12, 1, 40.1 sā no bhūmir ādiśatu yad dhanaṃ kāmayāmahe /
AVŚ, 12, 2, 35.1 dvibhāgadhanam ādāya prakṣiṇāty avartyā /
AVŚ, 12, 2, 37.2 chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate //
AVŚ, 12, 2, 51.1 ye 'śraddhā dhanakāmyā kravyādā samāsate /
AVŚ, 14, 1, 48.2 tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca //
AVŚ, 14, 2, 70.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam //
AVŚ, 18, 3, 17.2 āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu //
AVŚ, 18, 4, 38.1 ihaivaidhi dhanasanir ihacitta ihakratuḥ /
AVŚ, 19, 35, 2.1 sa no rakṣatu jaṅgiḍo dhanapālo dhaneva /
AVŚ, 19, 35, 2.1 sa no rakṣatu jaṅgiḍo dhanapālo dhaneva /