Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 3.4 nirodhayati cāpena dūrīkṛtya dhanurdharān //
MBh, 1, 36, 9.1 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi /
MBh, 1, 45, 20.2 yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi /
MBh, 1, 123, 6.1 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ /
MBh, 1, 123, 78.3 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ //
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 178, 17.3 sarvān nṛpāṃstān prasamīkṣya karṇo dhanurdharāṇāṃ pravaro jagāma /
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 192, 7.172 tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ /
MBh, 1, 212, 1.113 arjunasya samo vīrye bhava tāta dhanurdharaḥ /
MBh, 2, 5, 25.2 yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ //
MBh, 2, 13, 60.4 karṇaṃ ca śiśupālaṃ ca rukmiṇaṃ ca dhanurdharam /
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 91, 5.1 bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā /
MBh, 3, 118, 5.1 tatrārjunasyāgryadhanurdharasya niśamya tat karma parair asahyam /
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 49, 25.1 yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ /
MBh, 5, 76, 14.1 kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ /
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 137, 6.2 matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ //
MBh, 5, 152, 14.1 dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau /
MBh, 6, 11, 10.1 āyuṣmanto mahāvīrā dhanurdharavarā yudhi /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, 48, 66.2 na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam //
MBh, 6, 56, 27.1 tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ /
MBh, 6, 116, 31.2 dhanurdharāṇām ekastvaṃ pṛthivyāṃ pravaro nṛṣu //
MBh, 7, 1, 48.1 api tat pūrayāṃcakre dhanurdharavaro yudhi /
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 38, 13.1 nāsya yuddhe samaṃ manye kaṃcid anyaṃ dhanurdharam /
MBh, 7, 53, 19.1 nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam /
MBh, 7, 53, 49.2 nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi //
MBh, 7, 62, 21.1 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ /
MBh, 7, 69, 34.1 adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ /
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 106, 4.2 nānyato bhayam ādatta vinā karṇaṃ dhanurdharam //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 122, 73.2 kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ /
MBh, 7, 147, 9.1 tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau /
MBh, 7, 160, 6.1 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ /
MBh, 7, 162, 38.1 spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ /
MBh, 7, 169, 5.1 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ /
MBh, 8, 4, 18.1 śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ /
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 29, 16.2 loke varaṃ sarvadhanurdharāṇāṃ dhanaṃjayaṃ saṃyuge saṃsahiṣye //
MBh, 8, 46, 26.2 dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ //
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 8, 62, 2.1 kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ /
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 66, 23.2 yo 'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa /
MBh, 9, 16, 27.1 tam agraṇīḥ sarvadhanurdharāṇām ekaṃ carantaṃ samare 'tivegam /
MBh, 13, 6, 33.1 aśvatthāmā ca rāmaśca muniputrau dhanurdharau /