Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa

Mahābhārata
MBh, 1, 17, 3.4 nirodhayati cāpena dūrīkṛtya dhanurdharān //
MBh, 1, 36, 9.1 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi /
MBh, 1, 45, 20.2 yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi /
MBh, 1, 123, 6.1 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ /
MBh, 1, 123, 78.3 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ //
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 178, 17.3 sarvān nṛpāṃstān prasamīkṣya karṇo dhanurdharāṇāṃ pravaro jagāma /
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 192, 7.172 tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ /
MBh, 1, 212, 1.113 arjunasya samo vīrye bhava tāta dhanurdharaḥ /
MBh, 2, 5, 25.2 yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ //
MBh, 2, 13, 60.4 karṇaṃ ca śiśupālaṃ ca rukmiṇaṃ ca dhanurdharam /
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 91, 5.1 bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā /
MBh, 3, 118, 5.1 tatrārjunasyāgryadhanurdharasya niśamya tat karma parair asahyam /
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 49, 25.1 yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ /
MBh, 5, 76, 14.1 kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ /
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 137, 6.2 matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ //
MBh, 5, 152, 14.1 dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau /
MBh, 6, 11, 10.1 āyuṣmanto mahāvīrā dhanurdharavarā yudhi /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, 48, 66.2 na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam //
MBh, 6, 56, 27.1 tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ /
MBh, 6, 116, 31.2 dhanurdharāṇām ekastvaṃ pṛthivyāṃ pravaro nṛṣu //
MBh, 7, 1, 48.1 api tat pūrayāṃcakre dhanurdharavaro yudhi /
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 38, 13.1 nāsya yuddhe samaṃ manye kaṃcid anyaṃ dhanurdharam /
MBh, 7, 53, 19.1 nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam /
MBh, 7, 53, 49.2 nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi //
MBh, 7, 62, 21.1 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ /
MBh, 7, 69, 34.1 adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ /
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 106, 4.2 nānyato bhayam ādatta vinā karṇaṃ dhanurdharam //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 122, 73.2 kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ /
MBh, 7, 147, 9.1 tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau /
MBh, 7, 160, 6.1 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ /
MBh, 7, 162, 38.1 spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ /
MBh, 7, 169, 5.1 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ /
MBh, 8, 4, 18.1 śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ /
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 29, 16.2 loke varaṃ sarvadhanurdharāṇāṃ dhanaṃjayaṃ saṃyuge saṃsahiṣye //
MBh, 8, 46, 26.2 dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ //
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 8, 62, 2.1 kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ /
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 66, 23.2 yo 'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa /
MBh, 9, 16, 27.1 tam agraṇīḥ sarvadhanurdharāṇām ekaṃ carantaṃ samare 'tivegam /
MBh, 13, 6, 33.1 aśvatthāmā ca rāmaśca muniputrau dhanurdharau /
Manusmṛti
ManuS, 7, 74.1 ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
Rāmāyaṇa
Rām, Ay, 94, 44.2 yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ //
Rām, Yu, 57, 22.1 triśirā ratham āsthāya virarāja dhanurdharaḥ /
Saṅghabhedavastu
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
Amarakośa
AKośa, 2, 535.2 dhanvī dhanuṣmāndhānuṣko niṣaṅgyastrī dhanurdharaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 56.2 dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ //
Matsyapurāṇa
MPur, 100, 7.1 tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām /
Bhāratamañjarī
BhāMañj, 1, 639.3 aho madadhikaḥ śiṣyo bhavato 'sti dhanurdharaḥ //
BhāMañj, 7, 120.2 pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ //
BhāMañj, 8, 137.2 bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ //
BhāMañj, 10, 3.1 rājannuttiṣṭha saṃgrāme jahi śatruṃ dhanurdhara /
Hitopadeśa
Hitop, 3, 52.2 ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 40.2 athavā pārśvato vāṇairvedhyaḥ śreṣṭhadhanurddharaiḥ //
Dhanurveda
DhanV, 1, 4.1 yasyābhyāse prasādena niṣpadyante dhanurdharāḥ /
DhanV, 1, 5.1 eko'pi yatra nagare prasiddhaḥ syāddhanurddharaḥ /
DhanV, 1, 90.1 ubhāveva calau yatra lakṣyaṃ vāpi dhanurdharaḥ /
DhanV, 1, 155.0 hastena bhrāmyamāṇaṃ ca yo hanti sa dhanurdharaḥ //
DhanV, 1, 173.1 prayogaṃ copasaṃhāraṃ yo vetti sa dhanurdharaḥ /
DhanV, 1, 190.1 kaṭibaddhaikatūṇīraḥ khaḍgaśaktidhanurdharaḥ /
Haribhaktivilāsa
HBhVil, 2, 96.2 dhūmavyāpī saptajihvo dhanurdhara iti smṛtaḥ //