Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 96, 22.7 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
MBh, 1, 123, 47.2 śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ /
MBh, 1, 124, 22.10 dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ /
MBh, 1, 141, 19.2 tasmād deśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 1, 181, 20.17 chittvā dhanūṃṣi karṇasya karṇamarmasvatāḍayat /
MBh, 1, 212, 1.342 anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 17.4 dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca //
MBh, 2, 51, 3.1 glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 154, 4.1 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca /
MBh, 3, 234, 27.2 saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca //
MBh, 3, 255, 27.2 cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca //
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 25.1 tām upāruhya nakulo dhanūṃṣi nidadhat svayam /
MBh, 4, 35, 21.1 dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirān bahūn /
MBh, 4, 38, 2.1 samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 54, 7.1 tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham /
MBh, 6, 50, 49.2 tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca //
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 110, 12.1 chittvā dhanūṃṣi vīrāṇāṃ śarāṃśca bahudhā raṇe /
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 7, 2, 24.1 upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu /
MBh, 7, 39, 29.2 chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat /
MBh, 7, 44, 26.1 dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān /
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 120, 55.1 ta enam abhinardanto vidhunvānā dhanūṃṣi ca /
MBh, 7, 134, 20.2 dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ /
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 16, 9.1 dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān /
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 32, 11.2 iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān //
MBh, 8, 43, 9.2 balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca //
MBh, 8, 60, 17.1 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ /
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 9, 60, 5.1 dhanūṃṣyanye vyākṣipanta jyāścāpyanye tathākṣipan /
MBh, 12, 4, 17.2 dhanūṃṣi saśarāvāpānyapātayata bhūtale //
Rāmāyaṇa
Rām, Ay, 85, 71.1 āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca /
Rām, Ār, 21, 11.1 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca /
Rām, Ār, 24, 20.1 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
Rām, Utt, 23, 36.1 dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram /
Harivaṃśa
HV, 16, 21.2 tadā dhanūṃṣi te tyaktvā vane prāṇān avāsṛjan //
Kirātārjunīya
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Matsyapurāṇa
MPur, 152, 35.2 dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ /
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
Bhāratamañjarī
BhāMañj, 7, 351.2 cicheda bāṇairmarmāṇi chattrāṇi ca dhanūṃṣi ca //