Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 20.0 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 9.0 antarāya iti dharmādisādhane boddhavyaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 5.2, 1.0 visargadharmaṃ nirdiśati visarge punarityādi //
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 41, 1.0 bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Vim., 1, 16, 9.0 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 9.0 avyaktadharmāntaravyāpakān paryāyānāha avyaktam ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 6.0 yoge yogadharmāntaraprāptim āha vaśitvamityādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 9.0 dharmādayo vṛṣyāyattā eva yathā bhavanti tadāha putrasyetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //